SearchBrowseAboutContactDonate
Page Preview
Page 852
Loading...
Download File
Download File
Page Text
________________ . x । - पञ्चवर्गपरिहारनाममाला आशुः स्यात् कणिशे सस्यशीर्ष गोधूमके पुनः । ...............वल्लश्च शितशिम्बिके ॥ ॥९॥ वल्लं रक्तफलायां लु बिम्बी स्यात् चिर्भिटीषु च । एरिः काकमाच्यां तु बायसी क्ष्वेडके विषः ॥ ९५ ॥ रसस्तस्य विशेषे स्लो हालाहल - हलाहलौ । इक्षौ रसालो दर्भे च बहि- जे शरः स्मृतः ॥ ९६ ॥ दूर्वायां च रहा . घासे यवसं च *जलौकसि । शिली मर्कटके लालानावो वै वृश्चिके त्वलिः ॥ ९७ ॥ भृङ्गे रसांही रोलंबोऽलि- रली वृषमे वृषः । गव्युस्रो - षा कुर्कुरे श्वा महिषे वाहवैरिणा ॥ ९८ ॥ हरिवाहो लुलायोऽपि करभे शिशुनामभृत् । शलः खरे च वालेय इडिक्के शिशुवाहवाक ।। ९९ ॥ कोले वराहः . सिंहे च हरिर्दष्टमतङ्गजे । व्यालो हिंस्र पशौ व्यालो हस्तिन्यां कथ्यते वशा ॥ १० ॥ गजबन्धक्षितौ वारि' घोटकेऽश्चो हयो हरिः । वाहोऽर्वा वाडवायां चाऽश्वाऽश्वे पीयूषवर्णके ॥ १०१ ॥ सेराहः । पीतदेहे च हरियश्चित्रिताङ्गके । हलाहः कृष्णबजेषल्याण्डुकायिन्पुराडवाक् ॥ १० ॥
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy