SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ शिलोच्छे सामान्यकाण्डः [अभि० मूलश्लोकाङ्काः १३३९-१४५९ ] · मध्यमे मध्यंदिनं च, निरर्गलमनर्गले 1 1 बहुरूप-पृथग्रूप-नानाविधाः पृथग्विधे ॥१३१॥ झम्पा झम्पोऽप्यथ छन्ने, छादिताऽपिहितेऽपि च । 1 3 I प्रकाशिते प्रादुष्कृतमवज्ञायामसूक्षणम् ॥१३२॥ बुधैरवमाननाऽवगणने अपि कीर्तिते । अन्दोलनमपि प्रेङ्खाऽथोदस्तमप्युदञ्चितम् ॥१३३॥ भिदा भिच्चोदितमपीरितेऽथाङ्गीकृते पुनः । । कक्षीकृतं स्वीकृतं च, छिन्ने छातमपि स्मृतम् ॥ १३४ ॥ प्राप्ते विन्नं विस्मृते च भवेत प्रस्मृतमित्यपि । १ २ टाटाऽटचा पर्यटनमांनुपूर्व्यमनुक्रमे ॥१३५॥ परिरम्भोऽपि संश्लेषे, स्यादुद्वातोऽप्युपक्रमे । जात जातमपि स्पर्धा, सङ्घर्षोऽप्यथ विक्रिया ॥ १३६ ॥ विकारो विकृतिश्वापि, विलम्भस्तु समर्पणम् । 3 दिष्ट्या समुपजोषं सर्वदा सदा सनत् सनात् ॥ १३७ ॥ १ २ निर्भरे च स्व-ती हेतौ, येन तेन च कीर्तिता । अो सम्बोधनेऽपीति, षष्ठः कान्डः शिलोञ्छितः ॥१३८॥ 1 ૩૭૨ ।। इति षष्ठः काण्डः ॥ विस्मृतं च भवेत् ॥ १३५ ॥ परीरम्भोऽपि ॥ १३६ ॥ इति सटीकशिलोन्छपाठान्तराणि ॥
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy