SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ ४७७ ४७७ . शिलोच्छे तिर्यकाण्डः [अभि० मूलश्लोकाङ्काः १२६५-१३३७] कपोते पारावतोऽपि, मत्स्ये मत्सोऽथ तन्तुणे । स्तो वरुणपाशोऽपि, नक्रे शङ्कुमुखोऽपि च ॥१२१॥ उहारः कूर्म इत्येष तिर्यकाण्डः शिलोञ्छितः। ॥ इति चतुर्थः काण्डः ॥ ॥ अथ पञ्चमः काण्डः ॥ गारकास्तु नैरयिका पाताले तु तलं रसा ॥१२२॥ इति पञ्चमकाण्डस्य, शिलोच्छोऽयं समर्थितः। ॥ इति पञ्चमः काण्डः॥ ... - ॥१२१॥
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy