SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ . शिलोछे तिर्यकाण्डः ४७५ हालाहलं हालहलं, मुस्तायां मुस्तकोऽपि च । कृमिः क्रिमिरपि गण्डूपदः किञ्चुलुकोऽपि च ॥१०॥ शम्बुका अपि शम्बूका, वृश्चिको द्रुत इत्यपि । भसलो मधुकरोऽलिः, पिक्को विकः करिः करी ॥१०९॥ व्यालो व्याडोऽप्यौपवाह्योऽप्युपवाह्येऽपराऽवरा । शृङ्खले निगलोऽन्दूश्च, कक्षा कक्ष्याऽपि वाहिके ॥११०॥ [अभि० मूलश्लोकाङ्काः ११२६-१२३५] वोडीकोऽपि वलग-वागे, खलिनश्च खलीनवत' । मर्योऽप्युष्ट्रे गोपतौ तु , शण्ड इत्वर इत्यपि ॥१११॥ स्थौरी स्थूर्यपि ककुदे ककुत् कुकुदमित्यपि । नैचिकं नैचिकी च स्याद् मलिनी बालगर्भिणी ॥११२॥ पवित्रं गोमये छागे, तुभोऽथ भषकः शुनिः। सरमा देवशुन्यां च, यमरथोऽपि सैरिभे ॥११३॥ . हालाहलं तथा हालं ॥१०८॥ शम्बूका अपि शाम्बूकाः। भसलो मधुकरोऽली च ॥ १०९ ॥ ऽप्युपवायोऽऽप्यौपवाह्येऽपराऽवरा ॥ ११० ॥ वाह्रीको वल्ग SASTHAN वागे च । मयुरुष्ट्रे ॥ १११ ।। छागे शुभोऽथ ॥११३॥
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy