SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ - शिलोडछे तिर्थक्काण्डः मनःशिलायाँ नेपाली, शिला च मुधियां मता। शृङ्गारमपि सिन्दूरे, कुरुविन्दे तु हिङ्गलः ॥९३॥ बोलो गोपो रसोऽप्युक्तो, रत्नं माणिक्यमित्यपि । पद्मरागे शोणरत्न, वैराटो राजपट्टवत् ॥१४॥ नीलमणौ महानीलं, कमन्धमपि वारिणि । धूमिका-धूममहिषी-धूमर्यो मिहिकासमाः ॥१५॥ अकूवारोऽपि जलधौ, मकरालय इत्यपि । निम्नगायां हादिनी स्याजहुकन्याऽपि जाह्नवी ॥१६॥ कलिन्दपुत्री कालिन्दी, रेवा मेकलकन्यका । चान्द्रभागा चन्द्रभागा, गौतमी गौमतीत्यपि ॥१७॥ चक्राण्यपि पुटभेदाः, पङ्के चिक्खल्ल इत्यपि । उद्धातनोद्घाटने च घटीयन्त्र प्रकीर्तिते ॥१८॥ सरस्तडाकस्तटाकोऽप्यथ तल्लश्च पल्वले । आशयाश-शुष्म-बर्हि-बर्हिरुत्थ-दमूनसः ॥९९॥ अग्नौ क्षणप्रभा विद्युत्, गन्धवाह-सदागती। वायौ चरणपेऽपि द्रुस्त्वक त्वचा स्तबके पुनः ॥१०॥ सुधिया मता ॥९३॥ कबन्धमपि वारिणि ॥९५॥ चन्द्रमामा चन्द्रभागी (चान्दभागा चान्द्रभागी ), गोमती गौतमीत्यपि ॥९॥ उद्धातममुद्घाटनं घठीयन्त्रं प्रकीर्तितम् ॥९॥ २
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy