SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ शिलोञ्छे तिर्यक्काण्डः न्यासार्पणे परिदानं, वणिक् प्रापणिकः स्मृतः। लक्षे च नियुतं पोते, स्मृतं प्रवहणं बुधैः ।।७७॥ कर्णोऽप्यरित्रे दुर्गस्य, गवेश्वरोऽपि गोमति । कर्षके क्षेत्राजीवोऽपि, कोटोशो लोष्टभेदनः ॥७८॥ मार्दीकमपि मद्येऽनुतर्षोऽपि चपके स्मृतः ।। कुविन्दे तन्तुवायोऽपि वेमा वेमोऽपि कीर्त्यते ॥७९॥ रजको धावकोऽप्युक्तः, पादत्राणं च पादुका। तैलिकस्तिलन्तुदोऽपि रथकारोऽपि वर्द्धकिः ॥८॥ . [अभि० मूलश्लोकाङ्काः-८०६-९१७] चित्रकरो लिखकश्च, लेप्यकुल्लेपकोऽपि च । कुतूहले विनोदोऽपि, सौनिकः खट्टिकोऽपि च ॥८१॥ कूटयन्त्रे पाशयन्त्र, समौ चाण्डालपुक्कसौ इत्थं तृतीयकाण्डस्य, शिलोच्छोऽयं समर्थितः ॥८२॥ ॥ इति तृतीयः काण्डः ॥ ॥अथ चतुर्थकाण्डः ॥ रववती भुवि दिवः पृथिव्यावपि रोदसी। माणिबन्धं माणिमन्तं, सैन्धवे वसुके वसु ॥८३॥ टकनष्टकण उपावर्त्तनं चापि नीवृति । जङ्गलः स्याज्जाङ्गलोऽपि, मालवन्मालको मतः ॥४॥ . मालवन
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy