SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ शिलोञ्छे मर्त्यकाण्डः ६ मन्त्री बुद्धिसहायोऽपि, वेत्री वेत्रीधरोऽपि च । हेमाध्यक्षे हैरिकोऽपि, टङ्कपतिस्तु नैष्किके ॥६२॥ शुद्धान्ताध्यक्ष आन्तर्वेश्मिकाऽऽन्तः पुरिकावपि । सहाय- साप्तपदीनी, सख्यावसुहृदप्यरौ ॥ ६३ ॥ नये नीतिरपि स्कन्धावारेऽपि शिविरो मतः । जयन्त्यपि वैजन्त्यां पटाकाऽपि प्रकीर्त्यते ॥ ६४ ॥ ध्वजः पताकादण्डोऽपि, झम्फानं याप्ययानवत्' । सादीन्येोऽपि सूते, केवचितोऽपि वर्मिते ॥ ६५ ॥ 1 . कवचे देशनं त्वक्त्रं तनुत्राणमपि स्मृतम् । अधियाङ्गं धियाङ्गं चाधिकाङ्गवदुदाहृतम् ॥६६॥ शिरस्कं खोलमप्याहुः, स्यान्निषङ्गयपि तूणिनि । १ 3 धनु-शरासनान्यपि विदुर्बुधाः ॥६६॥ चापे फेरक-स्फुरको खेटे, क्षुरिका छुरिका छरी । 9 ईल्यां तरवालिकाऽपि, परिघः पलियः सम ॥६८॥ ४६९ उर्जस्व्यूर्जस्वान् मगधो, मङ्को बोधकरोऽर्थिकः । सौखशायनिकः सौखशाय्यकः सौखसौप्तिके ॥६९॥ प्रकीर्तिता ॥ ६४ ॥ | झम्पानम् ॥६५॥ फरक - स्फर कौ ॥ ६८ ॥ सौखशय्यिकः ॥ ६९ ॥
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy