SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ शिलोञ्छे मर्त्यकाण्डः केन्तुः कन्दर्पे सिद्धार्थः, सुगते परिकीर्तितः । अङ्गे व्याख्याविवाहाभ्यां, प्रज्ञप्तिरपि पञ्चमे ॥ १६ ॥ दृष्टिपातो द्वादशाङ्गे, कल्याणेऽवन्ध्यमप्यथ । निन्दा गर्दा जुगुप्साserssक्षारणा रतिगालिषु ॥ १७॥ समाख्यापि समाज्ञावद्, रुशतीवदुशत्यपि । 1 काल्याऽपि कल्या संधायां समाधिरपि कथ्यते ॥ १८॥ २ व्रीडः थूका मन्दाक्षं च द्वियामूहोऽपि चोहवत् । तन्द्रिस्तन्द्री च निद्रायामप्रथमिकाऽपि च ॥ १९ ॥ अहंपूर्विकायां केलीकिलोऽपि स्याद् विदूषके । मोर्षवन्मारिषोऽपीति, शिलोञ्छो देवकाण्डः ॥२०॥ [अभि० मूलश्लोकाङ्का:- १२१-३३३] अथ तृतीयः मर्त्यकाण्डः । 1 स्तनन्धये स्तनपथ, क्षीरपश्चाभिधीयते । ४६३ तारुण्यं स्याद् यौनिका, दशमीस्थ जरतरः ॥२१॥ कविताऽपि कविः स्यात् कृतकर्मणि कृतकृत्यकृतिकृतार्थाच । कुटिलांशयोऽपि कुचरोऽन्धजडशठेष्वप्यनेडमूकस्तु ॥ २२॥ 1 इन्का अपि ॥९॥ अनूराधाप्यनुराधा ॥ १० यामवती तुङ्गी ॥११॥ रुशतीवद् रिशत्यपि ॥ १८ ॥ शूका मन्दाक्ष्यं च । तद्रिस्तन्द्रीश्च ॥१९॥
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy