SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ अथ लघुखरतरगच्छालङ्कारश्रोमा जनप्रभसूरिशिष्यमुख्य श्रीजिनदेवसूरिविरचितः हैमनाममालाशिलोञ्छः ॥ अथ प्रथमः काण्डः । अहं बीजं नमस्कृत्य, गुरूणामुपदेशतः । श्रीमनाममालायाः, शिलोव्छः क्रियते मया ॥ १ ॥ 1 सर्वीय इत्यपि जिने, संभवः शंभवेऽपि च श्रीसुव्रते मुनिरपि, नेमी नेमीत्यपीष्यते ॥ २ ॥ षष्ठे गणेशे मण्डितपुत्रोऽपि कथ्यते बुधैः । मरुदेव्यपि विज्ञेया, युगादिजिनमातरि ॥३॥ चक्रेश्वर्यामप्रतिचक्राऽप्यजिताऽपि कविभिरजितबला 1 1 श्यामा त्वच्युतदेव्यपि सुतारकोक्ता सुताराऽपि ॥४॥ भद्रद भद्रकरोऽपि श्रमणः श्रवणोऽपि च । R भद्रे मन्द्रमपि प्राहुः प्रशस्तमपि कोविदाः ॥५॥ प्रव्रज्याऽपि परिव्रज्या, शिष्योऽन्तेपदपि स्मृतः । इति प्रथमकाण्डस्य, शिलोञ्छोऽयं समर्थितः || ६ || अथ द्वितीयः काण्ड: । व्योमयानमपि प्रोक्तं, विमानं बुधपुङ्गवैः । स्यात् समुद्रनवनीतं, पेयूषमपि चामृतम् ॥७॥ शम्भवे सम्भवोऽपि च ॥ २ ॥ कथितो बुधैः ॥ ३ ॥ भद्रकृत् तोर्थकृद् भद्रः- शि० टी० ॥ ५ ॥ शिष्योऽन्तिषदपि स्मृतः ॥ ६ ॥
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy