SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ शेषनाममालायां सामान्यकाण्डः स्याद्वालुकाप्रभा शैला, भवेत् पङ्कप्रभाऽञ्जना । ५ 1 धूमप्रभा पुनारिष्टा, माधव्या तु तमः प्रभा ।। १९८ ।। 1 महातमःप्रभा माधव्येवं नरकभूमयः । ४ इति शेषनाममालायां नारककाण्डः पञ्चमः । अथ षष्ठः काण्डः शेषः प्रारभ्यते । २ . आनुकूल्यार्थकं प्राध्वमसाकल्ये तु चिच्चन ॥ १९९ ॥ तुहि च म ह वै पादपूरणे पूजने स्वती । 3 ४ ५ १ २ 3 ४ ५ वद् वा यथा तथैवैवं, साम्येऽहो ही च विस्मये ॥ २०० ॥ [अभि० मूलश्लोकाः १३२१-१५४२] 2 1 स्युरेवं तु पुनर्वैवेत्यवधारणवाचकाः । 1 2 ॐ पृच्छायामतीते प्राक, निवेयेऽद्धाऽजसा द्वयम् ॥ २०१ ॥ अतो हेतौ महः प्रत्यारम्भेऽथं स्वयमात्मनि 1 9 २ प्रशंसने तु सुष्ठु स्यात्, परश्वः श्वः परेऽहनि || २०२ || , अद्याऽत्रायथ पूर्वेऽह्नीत्यादौ पूर्वेद्युरादयः । १ समानेऽहनि सद्यः स्यात्, परे त्वह्नि परेद्यवि ॥२०३॥ उभयस्तूभयेद्युः, समे युगपदेकदा । " 3 २ १ २ 1 स्यात् तदानीं तदा तर्हि, यदा या न्यदैकदा ॥ २०४ ॥ प्रत्यारम्भे तु ॥ २०२ ॥ ४५९
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy