SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ ४५२ शेषनाममालायां मर्त्यकाण्डः धर्मपालोऽक्षरो देवस्तीक्ष्णकर्मा दुरासदः । १२ १३ १४ १५ प्रसङ्गो रुद्रतनयो, मनुज्येष्ठः शिवङ्करः || १४५ || करपालो faarस्तीक्ष्णधारो विपाग्रजः । १६ १९ २० २१ २२ २३ धर्मप्रचारो धाराङ्गो. धाराधरकरालिकौ ॥१४६॥ ૨૪ चन्द्रभासच शस्त्रोऽथ, क्षुर्यत्री कोशशायिका । 3 पत्रं च धेनुका पत्रपाले तु हुलमातृका ॥ १४७ ॥ कुन्ती पत्रफलrse, शक्तिः कार्महाफला । 3 3 1 अष्टतालाssयता सा च पट्टिस्तु खरोपमः || १४८ ॥ लोहदण्डस्तीक्ष्णधारो, दु:स्फोटाssराफलौ समौ । चक्रं तु वेलयप्रायमरसञ्चितमित्यपि ॥ १४९ ॥ anat तु चेतुताला, लोहकण्टकसंचिता । अयःकण्टकसंछन्ना, शतघ्न्येव महाशिला ॥ १५० ॥ [अभि० मूलश्लोकाङ्गः - ७१७-७८७ ] · मुपुण्ढी स्याद् दारुमयी, वृत्तायः कीलसंचिता । केणयो लोहमात्रोऽथ, चिरिका तु हुलाका ॥ १५१ ॥ वराहकर्णकोऽन्वर्थः फलपत्राग्रके हुलम् । १ विशाग्रजः । धीराङ्गो धराधर० - सू० ॥ १४६ ॥ दुःस्फोटाsस्रफलौ सम - ० ॥ १४९ ॥ भयोघण्टक०सू० ॥ १५० ॥ कणेयो लोह ० ॥। १५१ ।
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy