SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ शेषनाममालायां मर्त्यकाण्डः 3 ओष्ठे तु देशनोच्छिष्टो, रंसालेपी च वाग्दलम् । २ श्मश्रूणि व्यञ्जनं कौटो, दन्ते मुखखुरः खरुः ॥१२२॥ दालुर्जिह्वा तु रसिका रस्ना च रसमातृका । रसाकाकुललेना च वक्त्रदलं तु तालुनि ॥ १२३ ॥ अवौ तु शिरःपीठ; कफोणौ रत्नपृष्टकम् । बाहूपबाहुसन्धिश्च, हस्ते 'भुजदलः सलः ॥ १२४॥ 1 अथ व्यामे वियामः स्याद्, बाहुचापस्तनूतलः । 9 २ हृद्यसहं मर्मचरं, गुणाधिष्ठानकं सम् ॥१२५॥ स्तनौ तु धरणावग्रे तयोः पिप्पलमेचकौ । जठरे मेलुको रोमलताधारोऽथ कोमनि ॥ १२६ ॥ स्यात् ताडयं पुषं क्रोममथ नाभौ पुतारिका । सिरामुले केटीकूप चिलिङ्ग ताबुके ॥ १२७ ॥ २ २ 3 शिने तु लङ्गुलं शङ्क, लाङ्गुलं रौफ शेफसी 1 1 २ १ रक्ते तु शोध्य कीलाले, मांसेतूहः समारम् ॥ १२८ ॥ छेपनं चरोमणि तु स्वग्मले वालपुत्रकः । जो मांसनिर्यासः, परित्राणमय स्नसा ॥ १२९ ॥ ५ ४४९ ० खुरः खुरु: - पु० ॥ १२२ ॥ रत्नपृष्टकम् शल:- सू० ।। १२४ ।। स्य तू ताण्डयं । चरितावुके ॥१२७॥ शिने तु लाङ्गूलं - पु० । शङ्कुर्लाङ्गूलं सू० ॥ १२८ ॥ अभि. २९ }
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy