SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ४२२ अभिधानचिन्तामणौ सामान्यकाण्डः ६ कामं प्रकामं पर्याप्तं, निकामेष्टे यथेप्सिते। अत्यर्थ गाढमुद्गाढ़, बाढं तीनं भृशं दृढम् ॥ १५०५ ॥ अतिमात्राऽ तिमर्याद-नितान्तो-त्कर्ष-निर्भराः । भरैकान्ताऽ-तिवेलाऽ-तिशया जम्भा तु जम्भणम् ॥१५०६॥ आलिङ्गनं परिष्वङ्गः, संश्लेष उपगृहनम् । अङ्कपाली परीरम्भः, क्रोडीकृतिरथोत्सवे ॥ १५०७ ॥ महः क्षणोद्धवो-र्षा, मेलके सङ्ग-सङ्गमौ । अनुग्रहोऽभ्युपपत्तिः, समौ निरोधनिग्रहौ ॥ १५०८ ॥ पर्ययः ये ४-मतिभ, भनु धन. सम्पाधः, संकटः मे २-१ જ્યાં અવકાશ ન મળે તેવું સ્થાન, ગીરદી, સાંકડું. ૨. પરસ્પર सधषY. ॥१५०४ ॥ कामम्, प्रकामम्, पर्याप्तम्, निकामम् (ये ४-न.), इष्टम्, यथेप्सितम् (से. २-२५.)-24॥ ५५ प्रायः जियाવિશેષણ તરીકે વપરાય છે; એ ૬-ઈચ્છા પ્રમાણે, તૃપ્તિ થતા સુધી. अत्यर्थम्, गाढम्, उद्गाढम्, बाढम्, तोत्रम्, भृशम्, दृढम्, ॥१५०५॥ अतिमात्रम्, अतिमर्यादम्, नितान्तम्, उत्कर्षः, निर्भरः, भरः, एकान्तम् , अतिवेलम्, अतिशयः मे १६-मातशय, घाणू. ज़म्भा (त्रि.), जम्भणम् मे २-५॥सु. ॥ १५०६ ॥ आलिङ्गनम्, परिध्वङ्गः, संश्लेषः, उपगृहनम्, अङ्कपाली-अङ्कपालिः, परीरम्भः, क्रोडीकृतिः [परिरम्भः शि० १३६] ये ७-मसिंगन. ॥१५०७ ॥ महः (पु.), क्षणः, उद्धवः, उद्धर्षः ये ५-उत्सव, यो२७५. मेलकः, सङ्गः, सङ्गमः (Y. न.) से 3-भा, सम, सयास. अनुग्रहः, अभ्युपपत्तिः से २-मनुबड, भडानी, स्वी४१२. निरोधः, निग्रहः,
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy