SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ ४०६ अभिधानचिन्तामणौ सामान्यकाण्डः ६ मचर्चिकां प्रकाण्डोद्धौ , प्रशस्यार्थप्रकाशकाः ।। गुणोपसर्जनौपाग्राण्यप्रधानेऽधमं पुनः ॥१४४१॥ निकृष्टमणकं गह्यमवयं काण्ड कुत्सिते ।। अपकृष्टं प्रतिकृष्टं, याप्यं रेफोऽवमं ब्रुवम् ॥ १४४२ ॥ खेटं पापमपशदं, कुपूर्व चेलमव च। तदासेचनकं यस्य, दर्शनाद् दृग न तृप्यति ॥ १४४३ ॥ १० १६ १२ १२ આ ૧૨-શબ્દો ઉત્તર પદમાં જોડવાથી પ્રશંસાવાચક શબ્દો બને છે. (આ હંમેશા પોતાના લિંગે જ રહે છે, વિશેષ્ય પ્રમાણે લિંગ બદલાતાં नथी) भ-पुरुषव्याघ्रः, पुरुषपुङ्गवः, पुरुषर्षभः, पुरुषकुञ्जरः, पुरुषसिंहः, पुरुषशार्दूलः २६-उत्तम पुरुष. गोनागः (पा ५४थी गोवृन्दारकः), गोतल्लजः, गोमतल्लिका, गोमचचिका, गोप्रकाण्डम्, गवोद्धः, मे १-उत्तम माय. गुणः, उपसर्जनम् (न.), उपायम्, अप्रधानम् 'अप्राप्यम्' ये ४-गो, मप्रधान. अधमम् ॥१४४१॥; निकृष्टम्, अणकम्, गह्यम्, अवद्यम्, काण्डम् (५. न), कुत्सितम्, अपकृष्टम्, प्रतिकृष्टम्, याप्यम्, रेफः 'रेप:', अवमम्, वुवम् ॥१४४२॥, खेटम्, पापम्, अपशदम्, कुपूयम्- 'कपूयः' चेलम्, अर्व 'न्' [याव्यम्, रेपः 'स्' शि० १२८] २ १६-२५५म, उ. (रेफ २५६ सिवाय मीन विशेष समया). आसेचनकम् ना नेपाथी in तृप्तिने पामती नथी. ॥१४४३॥ चारु (न.)
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy