SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ३९८ अभिधानचिन्तामणौ सामान्यकाण्डः ६ कुलं तेषां सजातीनां, निकायस्तु सधर्मिणाम् । वर्गस्तु सदृशां स्कन्धो, नरकुञ्जरवाजिनाम् ॥ १४१३॥ ग्रामो विषय-शब्दाऽस्त्र-भूते-न्द्रिय-गुणाद् व्रजे । समजस्तु पशूनां स्यात्, समाजस्त्वन्यदेहिनाम् ॥ १४१४ ॥ शुकादीनां गणे शौक-मायूर-तैत्तिरादयः । भिक्षादेर्भेक्ष-साहस्र-गार्भिण-यौवतादयः ॥ १४१५ ॥ पान्थसार्थः ॥१४१२॥, कुलम् सतीय प्राणीमानो समुदाय, भविप्रकुलम्, मृगकुलम् । निकायः-समान माया२पानी समुदाय रेभ-देवनिकायः, वैयाकरणनिकायः । वर्गः-समान सन्नतीय ५४ मने प्रालीसानो समुदाय -भ त्रिवर्गः, ब्राह्मणवर्गः, अरिषडवर्गः। स्कन्धः-मनुष्य, हाथी भने घोडामोनो समुदाय. ॥१४१३॥ ग्रामः-विषय, श-४, मस्त्र, भूत, छाद्रय भने शुएशना समुहायमा १५२राय छ-विषय, शब्द, अस्त्र, इन्द्रिय मन गुण शण्टनी पछी સમુદાય અર્થમાં ગ્રામ શબ્દ મૂકવાથી તેને તે સમુદાય થાય છે म विषयग्रामः-विषयो। समूड, शब्दग्रामः-शहोनी समूह, अस्त्रग्रामः--शस्त्र समूड, भूतग्रामः-प्राणीमाना समूह, इन्द्रियः ग्रामः-छन्द्रियानो समूड, गुणग्रामः-शुष्णान। समूड, समजःपशुमान। समूड. समाजः-५शु सिवाय प्रालीसानो समूडभश्रोत्रियसमाजः ॥१४१४॥ शुक वगेरेन। समुदाय, भ-शौकम्पोपटन। समूड, मायूरम्-भारनो समूड, तैत्तिरम्-तेतरनो समूह, मा ५४थी कार्पोतम्-पारेवानी समूड वगेरे सभूडवायॐ शम् थाय छे. भैक्षम्-मिक्षानो समूड, साहस्रम्-उपरोनो समूड,. गाभिणम्-गलियोनी समूह, यौवतम्-युवतीमानो समूह,
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy