SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ३९३ १० ११ अभिधानचिन्तामणौ सामान्यकाण्डः ६ अरुणो बालसन्ध्याभः, पीतरक्तस्तु पिंजरः । कपिलः पिङ्गलः श्यावः, पिशङ्गः कपिशो हरिः ॥१३९६॥ भ्रः कद्रुः कडारश्च, पिङ्गे कृष्णस्तु मेचकः । स्याद् रामः श्यामलः श्यामः, कालो नीलोऽसितः शितिः ।। रक्तश्यामे पुन मधूमलावथ कर्बुरः । किमीर एतः शबलश्चित्रकल्माषचित्रलाः ॥१३९८॥ ब्दो निनादो निर्घोपः, स्वानो ध्वानः स्वरो ध्वनिः । निांदो निनदो ह्रादो, निःस्वानो निःस्वनः स्वनः ॥१३९९॥ २ बालसन्ध्याभः २ २-४४४ रातो १f-ती सध्या यो. पीतरक्तः, पिञ्जरः, कपिलः, पिङ्गलः, श्यावः, पिशङ्गः, कपिशः, हरिः ॥१३८६॥, बभ्रुः, कद्रः, कडारः, पिङ्गः से १२-ne (मश्रित पाणी व. कृष्णः, मेचकः, (पु. न.), रामः, श्यामलः, श्यामः, कालः, नीलः (Y. न.), असितः, शितिः से ८- १, श्याम १. ॥१३८७॥ रक्तश्यामः, धूम्रः, धूमलः थे 3-रातो भने । मिश्रित ". कव॒रः, किर्मीरः-'कर्मीरः', एतः, शबलः, चित्रा, कल्माषः, चित्रलः ये ७-५२, तरेवा२ १९g. (श्वेत थी चित्रल સુધીનાં શબ્દ વર્ણ-રંગ માટે પુંલિંગ છે અને વિશેષ્ય સાથે ત્રણે fini १५२राय छे.) ॥१3८८॥ शब्दः, निनादः, निर्घोषः, स्वानः, प्यानः, स्वरः, ध्वनिः, निस्दः, निनदः, हादः, निःस्वानः, निःस्वनः,
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy