________________
अभिधानचिन्तामणौ सामान्यकाण्डः ६
बुद्धीन्द्रियं स्पर्शनादि, पाण्यादि, तुन्द्र स्पर्शादयस्त्विन्द्रियार्था, विषया गोचरा अपि ॥ १३८४ ॥
३९०
१
२
शीते तुषार, शिशिरः, सुशीमः शीतलो जडः ।
७
1
हिमोऽथो तिग्मस्तीबस्तीक्ष्णचण्डः खरः पटुः || १३८५॥
कोष्णः कवोष्णः कदुष्णो, मन्दोष्णश्वेषदुष्णवत् ।
२
3
४
froge : haar: क्रूर: रुपः कर्कशः खरः ॥ १३८६ ॥
१०
ढः कठोरः कठिनो, जरठः 'कोमल: ः पुनः । मृदुलो मृदुसोमालसुकुमारा अकर्कशः ॥ १३८७॥
2
स्पर्शन, रसन, घालु, यक्षु मने अणु यो पांच ज्ञानेन्द्रिय छे. क्रियेन्द्रियम्, 'कर्मेन्द्रियम्' - हाथ, पण, वाथा, गुट्टा भने गुह्येन्द्रिय ये पांच उभेन्द्रियो छे. इन्द्रियार्थाः विषयाः, गोचरा [ अर्थाः शि० १२५ ] मे 3- (यु. म. ) विषयो- स्पर्श, रस, गन्ध, ३५ भने शब्द से इन्द्रियोना यांग विषयो ॥१३८४ ॥ शीतः, तुषारः, शिशिरः, सुशीमः, शीतलः, जडः, हिमः [ सुषीमः - 'सुषिमः' शि० १२६] से ७ (५.) विशेषाशु३पे (त्रि.) - शीतस्पर्श, शीतण, ठडु. उष्णः, तिग्मः, तीव्रः, तीक्ष्णः, चण्डः, खरः पटुः मे ७विशेषलु३पे (त्रि.)-Gष्णु स्पर्श, अत्यंत गरम. ॥१३८५|| कोष्णः, कवोष्णः, कदुष्णः, मन्दोष्णः, ईषदुष्णः, मे ५ - (पु.) विशेष्य साथै (12.) - थोडु अनु, ४४४ गरम. निष्ठुरः, कक्खटः, क्रूरः परुषः, कर्कशः, खरः ॥१३८६ ॥ दृढः, कठोर, कठिनः, जरठ: - 'जठरम्, मूर्तिमत्, मूर्तम्', [खक्खटः, जरढः शि० १२६ ] मे १० - उठोर स्पर्श, निष्ठुर, उठिन. (विशेष्य साथै त्रि.) निर्दय. कोमलः, मृदुलः, मृदुः, सोमालः, सुकुमारः, अकर्कशः, मे १ - (त्रि.) ओभन, भृटु