SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ सामान्यकाण्डः ६ ३८७ सपत्राकृति - निष्पत्राकृती त्वत्यन्तपीडने । वेज्जाठराग्निजा पीडा, व्यापादो द्रौहचिन्तनम् ॥ १३७२ ॥ १ उपज्ञा ज्ञानमाद्यं स्यात्, चर्चा] सङ्ख्या विचारणा । 1 वासना भावना संस्कारोऽनुभूताद्यविस्मृतिः ॥ १३७३ ॥ निर्णयो निश्चयोऽन्तः सम्प्रधारणा समर्थनम् । 3 अविद्याऽहंमत्यज्ञाने, भ्रान्तिर्मिथ्यामतिर्भ्रमः ॥ १३७४ ॥ ५ 1 सन्देह- द्वापरा ssरेका, विचिकित्सा च संशयः । परभागो गुणोत्कर्षो, दोपे त्वादीनवाssव ॥ १३७५ ॥ 3 सपत्राकृतिः, निष्पत्राकृतिः मे २ - अत्यंत पीडा. क्षुत् 'ध' (स्त्री.) क्षुधा, राग्निनी पीडा व्यापादः, द्रोहचिन्तनम् मे २ -द्रोह चिंत पवेो. ॥१३७२॥ उपज्ञा-प्रथम ज्ञान, अहना उपदेश विना पोतानी મેળે પ્રથમ જાણવામાં આવે તે જ્ઞાન, જેમ-ચદ્રોપજ્ઞ વ્યાકરણ. aat, agun, faarcon La: fuo 924] 3-1, fq2२षा-प्रमाणे वडे वस्तुयोनो विचार वासना, भावना, संस्कारः એ ૩-પૂર્વČસંસ્કાર. વાસના–અનુભવેલ, દેખેલ વગેરે પ્રસંગને ભૂલી न. ॥१३७३ ॥ निर्णयः, निश्चयः, अन्तः ये 3 - निश्चय, सम्प्रधारणा, समर्थनम् मे २ - योग्य अयोग्यनी परीक्षा. अविद्या, अहंमतिः, अज्ञानम् ये 3 - अज्ञान भ्रान्तिः मिथ्यामतिः, भे 3 - विपरीत ज्ञान, प्रभात्म ज्ञान. ॥१३७४ || सन्देहः, द्वाप - रम् (पु. न.), आरेकः, विचिकित्सा, संशयः मे ५-सहेड, संशय. परभागः, गुणोत्कर्षः मे २ - गुशानु उत्सृष्टपशु, ४५ दोषः, सादीनव, आस्रवः - 'आश्रवः' मे ३ -१ होष, २ ष्ट, दुःख. ॥१३७५॥ , भ्रमः
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy