SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ नारककाण्डः पञ्चमः । स्युर्नारिकास्तु परेत-प्रेत यात्या ऽतिवाहिकाः । 1 आजर्विष्टिर्यातिना तु, कारणा तीव्र वेदना ॥ १३५८ ॥ १ २ areer aireः स्याद्, निरयो दुर्गतिश्च सः । नरकस्तु नारकः 3 ४ घनोदधि घनवात-तनुवात नभः स्थिताः ।। १३५९ । ४ ५ रत्न-शर्करा- वालुका-पङ्क-धूम-तमःप्रभाः । महातमः प्रभा चेस्raisal नरकभूमयः ॥ १३६० ॥ 3 अथ पञ्चमः नारककाण्डः - नारकाः, परेताः, प्रेताः, यात्याः, अतिवाहिका (नारकिकाः, नारकीयाः ) [ नैरयिकाः शि० १२२ ] मे प-नारडीओ-नरम्भां उत्पन्न थयेा भवेो. आजूः, विष्टिः मे २ - (स्त्री.) जसात्अरे नरम्भां नामवं ते. यातना, कारणा, तीव्रवेदना थे 3- नरउनी पीडा, 119346|| ACH:, A1Ca:, faco:, gifa: (y. al.) 2 ɣ-des. घनोदधिः - अरनी प्रेम लभेषु पाठी घनवातः - श्री नेसा घी वो उडिन वायु तनुवातः - पातो वायु मा धनोहधि, धनवात, तनवात अने नभः ‘स्' नमः - आअश से थारेना आधारे नरावासो रहेला छे. ॥१३५८॥ १ रत्नप्रभा २ शर्कराप्रभा, ३ वालुकाप्रभा, ४ पङ्कप्रभा, ५ धूमप्रभा, ६ तमः प्रभा ७ महातमः प्रभा मा सात नरकभूमयः (स्त्री.), नरउनी पृथ्वीओ नीचे नीयें ॥१३६०॥ अनु
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy