________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३७९ शिशुमारस्त्वम्युकूर्म, उष्णवीर्यो महावसः। उद्रस्तु जलमाजोरः, पानीयनकुलो वसी ॥१३५०॥ आहे तन्तुस्तन्तुनागोऽवहारो नाग-तन्नुणौ । अन्येऽपि यादोभेदाः, स्युर्बहवो मकरादयः ॥१३५१॥ कुलीरः कर्कटः पिङ्गचक्षुः पादिरप्रियः । द्विधागतिः षोडशांहिः, कुरचिल्लो बहिश्चरः ॥१३५२॥ कच्छपः कमठः कूर्मः, क्रोडपादचतुर्गतिः । पञ्चाङ्गगुप्त-दौलेयौ, जीवथः कच्छपी दुली ॥१३५३॥ એ ૪-જલને વાંદરો, શિશુમાર મચ્છ. (બાળકોને ખાઈ જનાર भ२७ ). उदः, जलमार्जारः, पानीयनकुलः, वसी 'इन्' (पृ.) ४-raat faatn, सना नोगियो. ॥ १३५०॥ ग्राहः, तन्तुः (५. ), तन्तुनागः, अवहारः, नागः-जलसर्पः, तन्तुणः [वरुणपाशः शि० १२१ ] मे :-या-उ. मकरः ( शङ्कुः , फणी 'इन्' )भार वगेरे सतुना मी पशु हो छ. ॥ १३५१ ॥ कुलोरः'कुलिरः' (५. न ), कर्कट:-'करकटः, कर्कडः', पिङ्गचक्षुः 'ष' (५.), पार्योदरप्रियः, द्विधागतिः (पु.), षोडशांहिः (५.), कुरचिल्लः, यहिश्चरः ये १-४२यो. ॥ १३५२ ॥ कच्छपः, कमठः, कूर्मः, क्रोडपादः, चतुर्गतिः (Y. ), पञ्चाङ्गगुप्तः, दौलेयः, जीवथः [उहारः शि० १२२ ] से १-या. कच्छपी, दुली, 'कमठी, इली' मे २-1मी. ॥ १3५३ ॥ मण्डूकः, हरिः (५.), शालूरः