SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ - अभिधानचिन्तामणौ तिर्यकाण्डः ४ ३६७ अथ कम्बलाऽश्वतर-धृतराष्ट्रबलाहकाः। इत्यादयोऽपरे नागास्तत्तत्कुलसमुद्भवाः ॥ १३११ ॥ निर्मुक्तो मुक्तनिर्मोकः, सविषा निर्विषाश्च ते । नागाः स्युर्टग्विषा लूमविपास्तु वृश्चिकादयः ॥ १३१२ ॥ व्याघ्रादयो लोमविषा, नखविषा नरादयः । लालाविषास्तु लूताद्याः, कालान्तरविषाः पुनः ॥ १३१३ ॥ मृषिकाद्या दृषीविषं, त्ववीर्यमौषधादिभिः । कृत्रिमं तु विषं चारं, गरश्वोपविषं च तत् ॥१३१४ ॥ कम्बलः, अश्वतरः, धृतराष्ट्रः, बलाहकः सम या२ २॥ नागो डोय छे. मी ५ महानीलः वगैरे नाग ते ते मा उत्पन्न थयेा त ते नामा॥ छ. ॥१३११॥ निर्मुक्तः, मुक्तनिर्मोकः, 'मुक्त कन्चुकः' मे २-तरेसी inी स. सविषाः- सर्पो २. पाणाय ते नाग वगेरे. निर्विषाः-२ विनाना २२४२ वगेरे. दृग्विषः-दृष्टिमा २ सय ते नागो. लूमविषाः ५७मा ३२॥ वाछी वगेरे. ॥१३१२॥ लोमविषाः-सोम-पामा २वा वावगेरे. नखविषाः-५मा २७॥ मनुष्य वगेरे. लालाविषाः-दाणमा २. पाण॥ ४।णिया वगेरे. कालान्तरविषा:-सान्तरे सोनु २ यढे तेव॥ ४२ वगेरे. ॥१३१3॥ दूषोविषम्-औषध, मंत्र वगेरेना प्रयोथी वाय विनानु ४२॥येयु २. चारम् , गरः, उपविषम् मे 3-माटी ३२. ॥१३१४॥ भोगः, अहिकायः से २-सपनु शरी२.
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy