SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ - अभिधा चन्तामणौ तिर्यक्काण्डः ४ शुपके तु तत्र गोग्रन्थिः , करीप-छगणे अपि। गवां सर्व गव्यं बजे गोकुलं गोधनं धनम् ॥ १२७३॥ प्रजने स्यादुपसरः, कीलः पुष्पलकः शिवः । बन्धनं दाम सदानं, पशुरज्जुस्तु दामनी ॥ १२७४ ॥ अजः स्यात् छेगलः छागश्छगो वस्तः स्तभः पशुः । अजा तु छागिका मजा सर्वभक्षा गलस्तनी ॥ १२७५ ॥ युवाऽजो वर्करोऽवौ तु मेपो र्णायु-हुडो-रणाः । उरभ्रो मेण्डको वृष्णिरेडको रोमशो हुडुः ॥ १२७६ ॥ 8 २ . 3. ४ ५ गोग्रन्थिः (पु.), करोपम् (५. न.), छगणम् मे 3-सूछा , भयो. गव्यम्-आयनु -दूध, asी वगेरे. व्रजः (Y. न.). गोकुलम, गोधनम, धनम .४-आयनो समूड. ॥१२७॥ प्रजनः, उपसरः से २- अ ण, माधान. कीलः (५. श्री.), पुष्पलकः, शिवः से 3-04 पांचवान। जीसो. बन्धनम् , दाम 'न्' (स्त्री. न.), सदानम् मे 3-५शुभाने viraiनु हो, हामा. दामनी, पशुरज्जुः (स्त्री.) को २- २४ घ. पशुमा धाय त हो ॥१२५४॥ अजः, छगलः, छागः, छगः, वस्तः-'बस्तः', स्तभः, पशुः (पु.), 'शुभः, स्तुभः' तुभः (२०० ११३] २ ७-५४२. अजा, छागिका-छागी, मञ्जा, सर्वभक्षा, गलस्तनी थे ५-१४२१. ॥१.२७५॥ वर्करः-बर्करः-तुवान ५४२. अविः "(पु.), मेषः (Y. न.), ऊर्णायुः (पु.), हुडः, उरणः, उरभ्रः, मेण्ढकः-- मेण्डः, वृष्णिः ( ५.), एडकः, रोमशः, हुडुः (५.), ॥ १२७६ ॥,
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy