________________
१२. १३
१४
.
३५२ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ गर्दभस्तु चिरमेडी, वालेयो रासभः खरः । चक्रीवान् शङ्कुकर्णोऽथ, ऋषभो वृषभो वृषः ॥१२५६॥ वाडवेयः सौरभेयो, भद्रः शक्चर-शायरी । उक्षाऽनड्वान् ककुझान् गौर्बलोवर्दश्च शाङ्करः ॥१२५७॥ उक्षा तु जातो जातोक्षः, स्कन्धिकः स्कन्धवाहकः । महोक्षः स्यादुक्षतरो, वृद्धोक्षरनु जरद्भवः ॥ १२५८ ॥ पण्डतोचित आपभ्यः, कूटो भग्नविषाणकः । इटचरो गोपतिः षण्डो, गोवृषो मदकोहलः ॥ १२५९ ॥
रासभः,खरः, चक्रीवान् , 'वत्' (पृ.), शकुकर्णः ये ७-137. ऋषभः, वृषभः, वृषः॥१२५६॥, वाडवेयः, सौरमेयः, भद्रः, शक्करः, शाक्वारः, उक्षा 'अन्' (५.), अनड्वान् ‘दुह (५), ककुमान 'मत्' (पृ.), गौः 'गो' (पृ. स्त्री.), बलोवर्दः, शाङ्करः गये १४-३६. ॥१.२५७॥ जातोक्षः-नुवान मह. स्कन्धिकः, स्कन्धवाहकः मे २-स॥२॥ ४४वाणी. महोक्षः, उक्षतरः थे २-मोटी ५४. वृद्धोक्षः, जरद्गवः थे २-५२3। मण. ॥१२५८॥ आर्षभ्यः-नस ४२१। यो-य-मसी ४२१. वाय. कूटः, भग्नविषाणकः मे २aidu शीपणे! ५६. इट्चरः, गोपतिः, षण्डः, गोवृषः, मदकोहलः ['शण्डहः, इत्वरः शि० १११] से ५-सid, PARमो.
१ सण्डः ।-भानु० ।