SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ २ J.१ 3 वल्वजा उलपोऽथेक्षुः, स्याद् रसालोऽसिपत्रकः । भेदाः कान्तार-पुण्ड्राद्यास्तस्य मूलं तु मोरटम् ॥ ११९४ ॥ काशस्त्विषीका घासस्तु, यवसं तृणमर्जुनम् । १ विषः क्ष्वेडो रसस्तीक्ष्णं, गरलोsथ हलाहलः || १९९५ ॥ २ ३३५ ४ वत्सनाभः कालकूटो, ब्रह्मपुत्रः प्रदीपनः । सौराष्ट्रकः शौल्किकेयः, काकोलो दारदोऽपि च ॥ ११९६॥ १४ अहिच्छत्रो मैपशुङ्गः, कुष्ठ-बालक-नन्दनाः । १६ १८ कैराक है तो, मर्कटः करवीरकः ॥ ११९७ ॥ वल्वजाः (पु. ३), उलपः मे २ - तनु अभय घास इक्षुः (पु.), रसालः, असिपत्रकः मे उ-शेरडी कान्तारः, पुण्ड्र :- पुण्ड्रकः मे २ - नुही लुही लतनी शेरडी (डिपथी, कोषकारः, पौण्डकः वगेरे शेरडीना लेट्ठों लागुवा) मोरटम् - शेरडीनु भूज. ॥११८४॥ ma: (y. d.), gâta ‘Faq' 24 2-312 Jy, suiŝi. ata:, यवसम् (पु. न.) ये २-धाय, अड. तृणम् (पु. नं.), अर्जुनम् 22-49 mag d. fan: (y. d.), gàz:, TA: (Y. d.), तीक्ष्णम्, गरलः (पु. न.) से प-विष, २. हलाहलः (पु.न.) ||११८५॥ वत्सनाभः, कालकूटः (पु. न.), ब्रह्मपुत्रः, प्रदीपनः, 'सौराष्ट्रिक:- सारोष्ट्रिकः' शौल्किकेयः, काकोलः (पु. नं.), दारदः ॥११८-६॥, अहिच्छत्रः, मेषाङ्गः, कुष्ठः, वालूकः, नन्दनः, कैराटकः, हैमवतः, मर्कटः, करवीरकः ॥११५७॥ सर्षपः, मूलकः,
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy