SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ १ ४ 1 मुद्गस्तु प्रथनो लोभ्यो, बलाटो ह रतो हरिः । ર ४ ५ 1 पीतेऽस्मिन् वसु-खण्डीर-प्रवेल - जय शारदाः ।। ११७२ ।। १ - कृष्णे प्रवर- वासन्त- हरिमन्थज-शिम्बिकाः । वनमुद्गे तुवरक-निगूढक कुलीनाः ॥ ११७३ ॥ 1 1 खण्डी च राजमुद्गे तु मकुष्ठक-मयुष्टौ । गोधूमे सुमनो वल्ले, निष्पावः शिशिम्बिकः ।। ११७४ ।। २ कुलत्थस्तु कालवृन्तस्ताम्रवृत्ता कुलत्थका । २ ३२९ ૩ 1 आढकी तुबरी वर्णा, स्यात् कुल्मासस्तु यावकः ।। ११७५ ।। प्रथनः, लोभ्यः, बलाटः, हरितः, हरि: (पु.) से (-भग. वसुः (पु.), खण्डीरः, प्रवेलः, जयः, शारदः ये प-पीना भग. ॥ ११७२ ॥ प्रवरः, वासन्तः, हरिमन्थजः, शिम्बिकः मे ४ -अणा भग. तुवरकः, निगूढकः, कुलीनः ॥ ११७३॥, खण्डी 'इन्', (पु.) से ४-४ गली भग. राजमुद्रः, मकुष्ठकः, मयुष्टंकः, 'मकुष्टकः- मकूटकः- मुकुष्टकः, मयुष्टकः-मयष्टकः मपष्टकः-मपृष्ठः- सपुष्ठकः- मपुष्ठः' मे उ-भ. गोधूमः सुमनः मे २-६७. वल्लः, निष्पावः, 'शितशिम्बिकः से 3-9A. 11920611 FT;, FloJa: A 2-kaul. aıggear, कुलत्थका मे २ - नानी उसथी. आढको, तुवरी, वर्णा मे उ-तुवेर कुल्मासः, यावकः, [कुल्माषः शि० १०७ ] मे २ अर्थ पाडेसा अडड qdir. 11990411 flatt:, anaife: (y) à 2-vud arvu, १ सितशिम्बिकः । - वि. क० । "
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy