SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ x अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३२७ श्वेते तु तत्र कुमुदं, कैरवं गर्दभावयम् । नीले तु स्यादिन्दीवरं, हल्लक रक्तसन्ध्यके ॥ ११६४ ॥ सौगन्धिके तु कहार, 'बीजकोशो वराटकः । कर्णिका' पद्मनालं तु, मृणालं तन्तुलं विसम् ॥ ११६५ ।। किंजल्कं केसरं संवर्तिका तु स्याद् नवं दलम् । करहाटः शिफा च स्यात्, कन्दे सलिलजन्मनाम् ॥ ११६६ । उत्पलानां तु शालूकं, नील्यां शैवाल-शेवले । शेवालं शैवलं शेपालं जलात् शूक-नीलिके ॥ ११६७ ॥ १०] से 3 यद्रविसी पाणु, भ1. इन्दोवरम्, 'इन्दिवरम,इन्दीवारम्, नोलाम्बुजन्म-'अन्', से-नीत भ. आणु भग. हल्लकम् , रक्तसन्ध्यकम्, (रक्तोत्पलम्) २-सध्यावासी रातु म. ॥११६४॥ सौगन्धिकम् , कलारम, मे २-याविासी शु४८ ४भण. २२४ तुनु त भण.. बीजकोशः, वराटकः, कणिका से 3-3भाना मी न डा. पद्मनालम्, मृणालम् (२.), तन्तुः लम्, विसम् -बिसम्, 'विशम्' (५. न.) मे ४-मानी नाण. ॥११६५।। किञ्जल्कम्, केसरम् 'केशरः' से २-(५. न.) असतं, didi. संवर्तिका, (नवदलम्, शरयन्त्रिकम्) भ वगेरेनुन पाड. करहाटः, शिफा, कन्दः (५. न.), 'शिफाकन्दः' से 3भण वगेरेनु भूस-४४. ॥११६६॥ शालूकम्-यवासी भगर्नु भू-४४. नोलो, शैवालम् (५. न.), शेवलम् (५. न.), शेवालम्, (पु. न.) शैवलम्, (Y. न.), 'शेपालम्, (५. न.) जलशूकम्, (५. न.), जलनोलिका, [जलनोली शि० १०६] मे ८-सेवास, ele. १. शेफालम् ।-वि. क. ।
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy