SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३२२ 1 १ मल्लिका स्याद् विचलिः, सहा नवमालिका | मागधी यूथिका सा तु पीता स्याद् हेमपुष्पिका ।। ११४८ ॥ 3 19 प्रियः फलिनी श्यामा, बन्धूको बन्धुजीवकः । ' करुणे मल्लिकापुष्पो, जम्बीरे जम्भ- जम्भलौ ॥ ११४९ ॥ मातुलुङ्गो बीजपूरः, करीर-करौ समौ । पञ्चाङ्गुलः स्यादेरण्डे, घातक्यां धातुपुष्पिका ।। ११५० ॥ • ‘GRAI:-3A (GAA1-31), aïa' A 2-qñal, ms. 119980|| मल्लिका, विचकिलः, 'तृणशून्यम्, भूपदी, शीतभीरुः- शतभीरुः ' मे २ - भोगरे। सप्तला, नवमालिका, 'नवमल्लिका' मे २ ट भोग. मागधी, यूथिका, 'गणिका, अम्बष्ठा' मे २-४ . हेम पुष्पिका पीणा सवाजी ब्लु. ॥११४८ ॥ प्रियङ्गुः (श्री. ), फलिनी, श्यामा, 'महिलाह्वया, लता, गोवन्दनी, गुन्द्रा, फली, विष्वक्सेना, गन्धफली, कारम्भा, प्रियकः' से उ-अंग, सुगंधी घडतो. बन्धूकः, बन्धुजीवकः 'रक्तकः - वन्धुकः' मे २ - पोरी. करुणः, मल्लिकापुष्पः मे २-४ वृक्ष. जम्बीरः, जम्भः (पु. न.), जम्भलः, ‘aftat:, ¿tags:, afHIT:, AFHT:' A 3-aiy aly. 1199x11 मातुलुङ्गः, बीजपूर: 'फलपूरः, रुचकः' [मातुलिङ्गः शि० १०४ ] मे ४ - जी. करीरः (पु. न.), क्रकरः, 'ग्रन्थिलः' मे २ - रो पञ्चाङ्गुलः, परण्डः, 'व्याघ्रपुच्छ ः, गन्धर्वहस्तकः, उरुवूक:उरुवुकः, रूबुकः, रूवूकः, रुचकः, चित्रकः, चञ्चुः, मण्डः, वर्द्ध मोनः, व्यडम्बकः-व्यडम्बनः' मे २ - मेरो, हीवेसेो. धातकी, धातुपुष्पिका, 'अग्निज्वाला, सुभिक्षा धातृपुष्पिका' मे २-धावडी, धावाशी, धावलो. ॥११५०॥ कपिकच्छ्रः (स्त्री), आत्मगुप्ता ' अजहा -
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy