SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ वेशन्तः पल्वलोऽल्पं तद, परिखा खेयखातिके' । स्यादालबालमावालमावापः स्थानकं च सः ॥ १०९५ ॥ आधारस्त्वम्भसां बन्धों, निर्झरस्तु झरः सरः । ५ १ उत्सः स्रवः प्रस्रवणं, जलाधारा जलाशयाः ।। १०९६ ॥ ॥ समाप्तोऽयमपकायः ॥ अथ तेजस्कायमाह अभि. २० 3-Mikal daıasl. qætext:, astu: (y. d.), Giec: (Y. d.) सरसी, सरः 'स्' (न.) [ तडाकः, तटाकः शि० ] मे प-तणाव. ॥१०८४॥ वेशन्तः, पव्वलः [तल्लः शि० ] मे २ नानु सरोवर. परिखा, खेयम्, खातिका मे 3- मा. आलवालम् (पु.न.), आवालम् (पु..न.), आवापः, स्थानकम् ये ४-४यारो ॥१०८॥ आधारः - पेतरभां छांटवा माटे पाणी लरी भूउवा मधेसो अध faЯt: (y. d.), #: (y. d.), aft: (ul.), cra:, (Y. d.), स्रवः, प्रस्रवणम् ये १-जरा, जरो, नही वगेरे भ्यांथी नीउणे छे ते स्थान. जलाधाराः, जलाशयाः मे २ - (पु.म.), ४साशय, पाणीनी या ॥१०८६ ॥ ३०५ ॥ इत्यप्कायः समाप्तः ॥ अथ तेजस्कायनामानि -
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy