SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३४५६ २९६ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ सूर्यकान्तः सूर्यमणिः, सूर्याश्मा दहनोपलः । चन्द्रकान्तश्चन्द्रमणिश्चान्द्रश्चन्द्रोपलश्च सः ॥ १०६७ ॥ क्षीरतैलस्फटिकाभ्यामन्यौ खस्फटिकाविमौ । शुक्तिजं मौक्तिक मुक्ता, मुक्ताफलं रसोद्भवम् ॥ १०६८ ॥ समाप्तोऽयं पृथ्वीकायः ॥ ___ अथाप्कायनामानि- . नीरं वारि जलं दकं कमुदकं पानीयमम्भः कुशं, तौयं जीवनजीवनीयसलिलास्यिम्बु वाः संवरम् । दहनोपल थे ४-सूयन्त भण. चन्द्रकान्तः, चन्द्रमणिः, चान्द्रः, चन्द्रोपलः मे ४-य-अन्त मा. ॥१०६७।। क्षीरस्फटिकः -क्षीरन ने पद २५(न. तैलस्फटिकः-तेसाना व टि४२त्न. खस्फटिकौ-आकाशस्फटिकौ-सूर्यन्त मनयन्द्रशान्त મણિ તે આકાશસ્ફટિક કહેવાય છે અને તે ક્ષીરસ્ફટિક તથા तैवाटि४थी गुहा छ. शुक्तिजम्, मौक्तिकम्, मुक्ताफलम् , रसोद्भवम् से ५-छी५ वगेरेथी उत्पन्न थना मोती. हस्तिमस्तकदन्तौ तु, दंष्ट्रा शुनवराहयोः । मेघो भुजङ्गमो वेणुमत्स्यो मौक्तिकयोनयः ॥ अथ -हाथीन। भरत तथा हत, शुन मन सूमरनी દાઢા, મેઘ, સર્પ, વાંસ, અને મત્સ્ય-આમાં મેતીઓની ઉત્પત્તિ थाय छे. ॥१०६८॥ ॥ इति पृथ्वीकायः समाप्तः ॥ अथाप्कायनामानिनीरम्, नारम्, वारि (न.), 'वारम्' जलम्, दकम्, कम्,
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy