SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ x . अभिधानचिन्तामणौ तिर्यक्काण्डः ४ २९१ रजतं च सुवर्ण च, संश्लिष्टे धनगोलका । पित्तलाऽऽरेऽ थाऽऽरकूटः, कपिलोहं सुबर्णकम् ॥ १०४७॥ रिरी रीरी च रीतिश्च, पीतलोहं सुलोहकम् । ब्राह्मी तु राज्ञी कपिला, ब्रह्मरीतिर्महेश्वरी ॥ १०४८ ॥ कांस्ये विद्युत्प्रियं घोषः, प्रकाश वङ्गशुल्वजम् । घण्टाशब्दमसुराई, रवणं लोहज मलम् ॥१०४९॥ सौराष्ट्रके पञ्चलोहं, वर्तलोहं तु वर्त्तकम् । पारदः पारतः सूतो, हरवीज रसश्चलः ॥१०५०॥ सोनु भने ३५ाथी मिश्र धातु. पित्तला (Y. स्त्री. न.), आरः (Y. न.) को २-पित्तज विशेष. आरकूटः (Y. न), कपिलोहम्, सुवर्णकम्, ॥१०४७॥, रिरी, रोरी, रीतिः-रीती', पीतलोहम, सुलोहम्-सुलोहकम् से ८-पित्ती. ब्राह्मी, राज्ञी, कपिला, ब्रह्मरीतिः (स्त्री.), महेश्वरी से ५-ये सतर्नु पित्तद. ॥१०४७॥ कांस्यम्, विद्युत्प्रियम्, घोषः, प्रकाशम् , वङ्गशुल्वजम्, घण्टाशब्दम् , असुराहम् ( कंसम् ), रवणम् , लोहजम्, मलम् मे १०-iसु. ॥ १०४८ ॥ सौराष्ट्रकम् , पञ्चलोहम् मे २-पाय धातु (aiमु, पित्त, ४s, सासु, दाद), वर्तलोहम्, वर्तकम्, मे २-मे तनु वोटु. पारदः (Y. न.), . पारतः, सूतः, हरबीजम्, रसः, चलः, [चपलः शि० ८१] ये ६-पारा, १०५०॥ अभ्रकम्, स्वच्छपत्रम्, खम् (गगनम्-गगनवाय: ५५४),
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy