SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ . अभिधानचिन्तामणौ तिर्यक्काण्डः ४ धामागारं निशान्तं च ' कुट्टिमं त्वस्य बद्धभूः । चतुःशालं सब्जवनं, सौधं तु नृपमन्दिरम् ॥ ९९२ ॥ उपकारिकोपकार्या, सिंहद्वारं प्रवेशनम् । 1 प्रासादो देवभूपानां, हर्म्य तु धनिनां गृहम् ॥ ९९३ ॥ डाऽऽवसध्याऽऽवसथाः, स्युछात्रव तिवेश्मनि । पर्णशालोटजश्चैत्यविहारौ जिनसद्मनि ॥ ९९४ ॥ गर्भागारेऽपवरको, वासौकः शयनास्पदम् । . भाण्डागारं तु कोशः स्यात्, चन्द्रशाला शिरोगृहम् ॥ ९९५ ॥ २७५ ३१-६२. कुट्टिमम् (पु. न. ) - धरनी पथ्थर वगेरेथी जांघेली भूमि, इसमध नभीन. चतुःशालम्, सञ्जवनम् मे २- यार मोरडावालु घर, थोडवा घर. सौधम्, नृपमन्दिरम् मे २ - रानभडेल. ॥८२॥ उपकारिका, उपकार्या [उपकर्या शि० ८६] मे २-०४भडेल, तमु, डेरा वगेरे. सिंहद्वारम्, प्रवेशनम् मे २ - प्रवेशद्वार, भुय्य हवाले. प्रासादः [प्रसादनः शि० ८६ ] मे १ देव मन्दिर २ रामनो भडेल, हर्म्यम् - धनवाननु घर, हवेली. ॥ ८८-३ ॥ मठः (a), आवसथ्यम्, आवसथः मे 3 - विद्यार्थी व्रतीगोनु addle, quianet, quiancy, eza: (Y. d. ) à 2-g'us', पांदृडां वगेरेनु ं धर, भुनियोने रहेवानी छुटीर चैत्यम्, विहारः (अ. न. ), जिनसद्म (न.), 'आयतनम्' से उ-निनादाय, भिनभन्दि२. ॥ ८८४ ॥ गर्भागारम्, अपवरकः, वासौकः 'अस्' (न.), शयनास्पदम् ये ४-धरनो मध्य अंडे, मोरडी, शयनगृह. भाण्डागारम्, कोशः ( पु. न. ) मे २ - लौंडार, तिलेरी. चन्द्रशाला, शिरोगृहम् मे २-१ अगासी, २ उपरनी भेडी. ॥ ८६५ ॥ कुप्य
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy