SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ पोटकस्तु तदर्जे स्यादाघाटस्तु घटोsवधिः । अन्तोऽवसानं सीमा च, मर्यादापि च सीमनि ॥ ९६२ ॥ ग्रामसीमा तूपशल्यं, माल ग्रामान्तराऽटवी । पर्यन्तभूः परिसरः, स्यात् कर्मान्तस्तु कर्मभूः ॥ ९६३॥ गोस्थानं गोष्ठमेतत् तु, गौष्ठीनं भूतपूर्वकम् । तदाशितंगवीनं स्याद्, गावो यत्राऽऽशिताः पुरा ॥ ९६४॥ २ 3 २ क्षेत्रे : केदार:, ' सेतो पाल्याssसंवरा । क्षेत्रं तु शास्य araara aiकशाकिनम् ॥ ९६५ ॥ २६७ लाग. आघाट, घटः, अवधिः (पु.), अन्तः, अवसानम्, सीमा (स्त्री), मर्यादा, सीमा 'मन्' (स्त्री.) मे ८-मर्यादा, सीमा, डुड. ॥९६२॥ ग्रामसीमा, उपशल्यम् मे २ - शाभनी भर्यादा, गामनो सीभाडो. मालम् (पु. न.), [मालकः शि० ८४ ] -गाम वये रहेते! भंगस विभाग पर्यन्तभूः (स्त्री), परिसरः मे २ - गाभनी संतलूभि, सीमाडी. कर्मान्तः, कर्मभूः (स्त्री) मे २ - पिरेसी भूमि, डेली भूमि ॥८६॥ गोस्थानम्, गोप्रम् (पु. न. ) मे २ - गायनो वाडी. गौष्ठीनम् - पडेसां गायनो वाडो होय तेषु स्थान. आशितंगवीनम्-ने ठेआणे गाये। यरीने घराय मे ं स्थान ॥ ६४॥ क्षेत्रम्, a: (y. d.), her: (Y. d.) 2l 3-vide. #g: (y.), qifs:पाली (स्त्री.), आलिः - आली (स्त्री.), संवरः मे ४ -सेतु, पूस, अंध, पाण. शाकशाकटम्, शाकशाकिनम् मे २ -शा वाववानु भेतर. ॥६५॥ त्रैहेयम्, शालेयम् मे २ - डांगरनु तर षष्टि
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy