SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ २ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ १ 'शाद्वल: शादहरिते, देशो नद्यम्बुजीवनः । स्याद् नदीमातृको देवमातृको वृष्टिजीवनः || ९५५॥ २ प्राग्ज्योतिषाः कामरूपा, मालवाः स्युरवन्तयः । R ४ रास्तु डालाः स्युद्यते वेदयश्च ते ॥ ९५६ ॥ dieg efractor, अङ्गाश्वम्पोपलक्षिताः । साल्वास्तु कारकुक्षीया, मेरवस्तु दशेरकाः ॥९५७॥ २६५ शादहरितः मे २ -सीसा धासवाजो देश नद्यम्बुजीवनः, नदीमातृकः मे २ -नहीना पाएगीथी मनान उत्पन्न थाय तेथे। देश. देवमातृकः, वृष्टिजीवनः मे २ - वरसाहना पाणीवडे मनान उत्पन्न थाय तेव हेश. ॥ यथा देश विशेषनां नाभी (मडुवयनभां वयराय छे.) -प्राग्ज्योतिषाः, कामरूपाः मे २ - अभ३५ हेश, आसाम. मालवाः, अवन्तयः मे २–भासव हेश: त्रैपुराः, डाहलाः, चैद्याः, चेदयः मे ४-येहीद्वेश, पूर्व हिंदुस्तान ॥६॥ वङ्गाः, हरिकेलीयाः मे २-१'अ ंगाण हेश, अङ्गाः-पानगरीथी प्रसिद्ध अंग-मिहार देश. साल्वाः, कार कुक्षीयाः मे २-हिंदुस्तानना उत्तर लागमां सादव नामना रान्तथी प्रसिद्ध साहव देश. मरवः, दशेरकाः मे २-भारवाड हेश. ॥ ५७॥ जालन्धराः, त्रिगर्त्ताः मे २ - त्रिगर्त देश (साहेोर प्रान्तनो ये देश ). तायिकाः, तर्जिकाः मे २००४ - भारा पासेनेो हेश.
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy