SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ . अभिधानचिन्तामणौ तिर्यक्काण्डः ४ २६३ वर्ष वर्षधराधकं, विषयस्तूपवर्त्तनम् । देशो जनपदो नीवृद्, राष्ट्र निर्गश्च मण्डलम् ॥९४७॥ आर्यावर्ती जन्मभूमिर्जिनचक्रयर्द्धचक्रिणाम् । पुण्यभूराचारवेदी, मध्यं विन्ध्यहिमाऽगयोः ॥९४८॥ गङ्गायमुनयोर्मध्यमन्तवेदिः समस्थली । ब्रह्मावर्तः सरस्वत्या, दृषद्वत्याच मध्यतः ॥९४९॥ ब्रह्मवेदिः कुरुक्षेत्रे, पञ्चरामहूदान्तरम् । धर्मक्षेत्रे कुरुक्षेत्रं, द्वादशयोजनावधि ॥९५०॥ राष्ट्रम् (५. न.), निर्गः, मण्डलम् (त्रि.), [उपावर्तनम् शि० ८४] मे ८-हेश, भासोनी वस्तीवाणो हेश. ॥८४७॥ आर्यावत्तः, पुण्यभूः (स्त्री.), आचारवेदी से 3-तीय ४२, पती मने વાસુદેવ વગેરેની પુણ્યભૂમિ, (૨૪ તીર્થકર, ૧૨ ચકવતી, ૯ વાસુદેવ, ૯ બલદેવ, ૯ પ્રતિવાસુદેવ આ ૬૩ શલાકા પુરુષની જન્મભૂમિ), વિન્ડયાચલ અને હિમાચલને મધ્ય પ્રદેશ. (પૂર્વ અને પશ્ચિમ સમુદ્રને મધ્ય ભાગ તેમજ હિમાલય અને વિધ્યાચલને क्यो प्रदेश तेने 'या' सावित्त ४ छे.) 1८४८॥ अन्तर्वेदिः (स्त्री.), समस्थली - २ प्रयागथी ते २२ सुधी ॥ मने यमुनाना या प्रदेश. ब्रह्मावतः स२२वती भने पद्धतीना मध्य an. |८४८॥ ब्रह्मवेदिः (स्त्री.)-रुक्षेत्रमा पांय रामाने। मध्य. भा. धर्मक्षेत्रम्, कुरुक्षेत्रम् मे २-रुक्षेत्रमा मा२ योन सुधीन। el. ८५०॥ मध्यदेशः, मध्यमः, मे २-मायस मने वि.ध्यायस
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy