SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ 31 २ केनिपातः कोटिपात्रमरित्रेऽथोडुपः लवः । · * कोलो भेलस्तरण्डव, स्यात् तरपण्यमातरः ||८७९ ॥ वृध्याजीवो द्वैगुणिको, वार्धुषिकः कुसीदिकः । बार्धुषिश्च कुसीदार्थप्रयोग बृद्धिजीवने ॥८८०॥ वृद्धिः कलान्तरमृणं, तूद्धारः पर्युदञ्चनम् । याच्ञयाऽऽप्तं याचितकं,' परिवृत्त्याऽऽपमित्यकम् ॥८८१॥ अधमर्णो ग्राहकः स्यादुत्तमर्णस्तु दायक: । २ 1 १ २ प्रतिभूर्लग्नकः साक्षी, स्थेय आधिस्तु बन्धः ||८८२ ॥ · २४३ ( दुर्गस्य मते टी० ८७६) शि० ७८ ] मे उ-चहानु सुमन, अंडा पालीमा यसाववानु डुबेसु. उडुपः (पु. न. ), प्लवः, कोलः, मेल:, तरण्डः (पु. न. ) से प-नानी होडी, भछयो तरपण्यम्, आतरः मे २-वडानु लाडु ॥८७॥ वृद्ध्याजोवः, द्वैगुणिकः, वार्धुषिकः, कुसीदिकः, वार्धुषिः मे पं-व्याथी मालवि यदावनार, कुसीदम् 'कुशीदम्, कुषीदम्', अर्थ प्रयोगः, वृद्धि - जोवनम् उनी वेपार ॥८८॥ वृद्धिः (स्त्री.), कलान्तरम् मे २००४. ऋणम्, उद्धारः पर्युदवनम् मे 3२०४, हेवु याचितकम् - भागीने भेजवे आपमित्यकम् -महांथी अरीह रेल, साटामां सीधेसी वस्तु ॥ ८८ ॥ अधमर्णः ग्राहकः मे २-४२०४ सेनार, हेवाहार उत्तमणः, दायकः मे २-नाएं धीरनार, बेलुहार. प्रतिभूः (पु.), लग्नकः मे २ - प्रतिनिधि, लभीन, साक्षी 'इन्' (पु.), स्थेयः [मध्यस्थः, प्राश्निकः शे० १५४], मे २ -साक्षी, विवाहमा निर्णय उरनार आमालि पुरुष. [ कूटसाक्षी 'इन्' पोटं मोनार साक्षी, सूची 'इन्' - दुष्टसाक्षी 'इन' - दुष्ट साक्षी. शे० १५५] आधिः (पु.), बन्धकः मे २-वेणुहारने घेर
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy