SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २१४ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ ४ स्थानान्यालीढवैशाखप्रत्यालीढानि मण्डलम् । समपादं च वेध्यं तु, लक्षं लक्ष्यं शरव्यकम् ॥ ७७७ ॥ ૨ बाणे पृषत्कविशिख खगगार्धपक्षौ, काण्डानुगप्रदरसायकपत्रवाहाः । १४ ११ १२ 93 १५ पत्रीष्वजिह्मगशिलीमुख कङ्कपत्र 95 'रौपाः कलम्बशरमार्गण चित्रपुङ्खाः ॥ ७७८ ॥ याभडाना बहुमंध. ॥७७६ ॥ स्थानानि - धनुर्धारीना यांय आसनो छे. त या प्रमाणे-१ आलीढम् - भो पण संभावी डामा पशने सौं यी अला रहेवु ं ते. २ वैशाखम् - (पु. न.) मने पण वस्ये वेतनु मंतर राभी अला रहेवु ते ३ प्रत्यालीढम् - डा प संभावी नभएषा पगे साथी अला रहेवु ते. ४ मण्डलम् - ने पण गोणाअरे रामवा ते. ५ समपादम् - मने पण सरमा राजी अला २Èवु ं ते. वेध्यम् (स्त्री. न. ), लक्षम्, लक्ष्यम्, शरव्यकम् ( स्त्री. १ ), [ निमित्तम् शे० १४३] मे ४ - निशान, माथुनु लक्ष्य, वीधवा योग्य वस्तु ॥ ७७७ ॥ बाणः (पु. २०), पृषत्कः, विशिखः, खगः, गार्धपक्षः, काण्डः (पु. न. ), आशुगः, प्रदरः, सायकः, पत्रवाहः, पत्री 'इन्' (पु.) इषुः (त्रि ), अजिह्मगः, शिंलीमुखः, कङ्कपत्रः, रोपः, कलम्बः, शरः (पु. न.), मार्गणः, चित्रपुङ्खः, [लक्षहा, मर्ममेदनः वारः, वीरशङ्कुः, कादम्बः, अनकण्टकः मे १-शे० १४३] मे २०- मा. ॥७७८॥ प्रक्ष्वेडनः सर्वलौहः,
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy