SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ४ . २०० अभिधानचिन्तामणौ मर्त्यकाण्डः ३ धर्माधिकरणी चाथ, 'हट्टाध्यक्षोऽधिकर्मिकः । चतुरङ्गबलाध्यक्षः, सेनानी दण्डनायकः ॥ ७२५ ॥ स्थायुकोऽधिकृतो ग्रामे, गोपो ग्रामेषु भूरिषु ।। स्यातामन्तःपुराध्यक्षेऽन्तर्वशिकाऽवरोधिकौ ॥ ७२६ ॥ शुद्धान्तः स्यादन्तःपुरमवरोधोऽवरोधनम् । सौविदल्लाः कञ्चुकिनः, स्थापत्याः सौविदाश्च ते ॥ ७२७॥ पण्डे वर्षवरः शत्रौ, प्रतिपक्षः परो रिपुः । शात्रवः प्रत्यवस्थाता, प्रत्यनीकोऽभियात्यरी ॥ ७२८ ॥ धभरक्षामा निमायेस. हट्टाध्यक्षः, अधिकर्मिकः मे २-वेपारी पासेथा हान सेवानाभा निभायेस मधिला. चतुरङ्गबलाध्यक्षः, सेनानीः (पु.), दण्डनायकः से 3-5थी, घोडl, २थ, पाप से यतु जी सेनान। नायर, सेनापति. ॥७२॥ स्थायुकः-मनो अधि।.. गोपः ५।- मनो म४िारी. 'अन्तर्वशिकः, अवरोधिकः-आवरोधिकः, अन्तःपुराध्यक्षः [शुद्धान्ताध्यक्षः, आन्तश्मिकः, आन्तः पुरिकः मे 3-शि० ६3] मे 3-म-त: पुरनो अधिारी. [पारिकार्मिकः-नाना पणाने। माघारी. पुराध्यक्षः,कोहपतिः, पौरिका, दाण्डपाशिकः स ४-अटवाल, नगरनी मधि४२, ६२६ २.० १४२] ॥७२॥ शुद्धान्तः (Y, न., अन्तःपुरम् , अवरोधः, अवरोधनम् मे ४-मत:५२. सौविदल्लाः, कञ्चुकिनः 'इन्, स्थापत्याः , सौविदाः ये ४- (पु. .), ५०४, वामन वगेरे मत:पुरन॥ २क्षी ॥७२७॥ षण्ढः, वर्षवरः मे २-अतःपुरनो २३४ नस४. शत्रुः, प्रतिपक्षः, परः, रिपुः,(५.), शात्रवः, प्रत्यवस्थाता हूँ १ आन्ववंशिकः । २ अन्तर्वेश्मिकः-भानु० ।
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy