SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ पौलस्त्यो रावणों रक्षो लङ्केशो देशकन्धरः । रावणिः शक्रजिद् मेघनादो मन्दोदरीसुतः | ७०६ ॥ १ अजातशत्रुः शल्यारिधर्मपुत्रो युधिष्ठिरः । ६ ' १ २ 3 कङ्कोऽजमीढो भीमस्तु, मरुत्पुत्रो वृकोदरः ॥ ७०७ ॥ 1 किर्मीर-कीचक-बक- हिडिम्बानां निषूदनः । ५ २ अर्जुनः फाल्गुनः पार्थः, सव्यसाची धनञ्जयः ॥ ७०८ ॥ . राधावेधी किरीटयैन्द्रिर्जिष्णुः श्वेतहयो" नरः । १२ १४ १५ बृहन्नटो गुडाकेशः, सुभद्रेशः कपिध्वजः ॥ ७०९ ॥ १९५ लङ्केशः, दशकन्धरः ( राक्षसेशः, लङ्कापतिः, दशास्यः, दशfact:, qqus:) 244-299. Tafu: (Y.), amfaa (y.), मेघनादः, मन्दोदरीसुतः मे ४ - रावणुन पुत्र इन्द्रन्त्.ि ॥७०६ ॥ अजातशत्रुः (पु.), शल्यारि: (पु.), धर्मपुत्रः, युधिष्ठिरः कङ्कः, अजमीढः मे ६ युधिष्ठि२. भीमः, मरुत्पुत्रः, वृकोदरः ॥७०७॥, किर्मीरनिषूदनः, कीचकनिषूदनः, बकनिषूदनः, हिडिम्बनिषूदनः, (fanfenfe: qðê üllas) à v-alu, aluña. aga;, Kल्गुनः पार्थः सव्यासाची 'इन्' (पु.), धनञ्जयः ॥ ७०८ ||, राधावेधी 'इन्' (पु.), किरीटी 'इन्' (पु.), पेन्द्रिः (पु.), जिष्णुः (पु.), श्वेतहयः, नरः, बृहन्नटः, गुडाकेशः, सुभद्रेश, कपिध्वजः, 11004 || oftarer:=ftaragi, mifera (y.), (morife qiz ullas) "
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy