SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ १६२ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ ७ 19 नक्रं नर्कुटकं शिङ्खिन्योष्ठोऽधरो रदच्छदः । ४ दन्तवस्त्रं च तत्प्रान्तों, सृक्कणी असिकं त्वधः ॥ ५८१ ॥ १ असिकास्तु चिबुकं स्याद् गलः सृकणः परः । गल्लत परः कपोल, परो गण्डः कपोतः ।। ५८२ | १ 19 ततो इनुः श्मश्रु कूर्चमास्यलोम च मासूरी' | areer dear दोढा, दंष्ट्रा जम्भो द्विजा रदाः ॥ ५८३ || गन्धनालिका मे ह-शे० १२१] मे - नासि, ना ओष्ठः, अधरः, रदच्छदः, दन्तवस्त्रम् (पु. न.), [दशनोच्छिरः, रसालेपी, वाग्दलम् मे 3- शे० १२२] मे ४ - | 'सृक्कणी 'सृक्कन' (d. द्विव.), 'सृक्वणी - सृक्कन् (न. द्विव.), सृक्वणी (स्त्री.), सृक्किणीसृक्कि (न. द्विव), सृक्कम् [सृक्किणी - शि० ४६] थे-होना छेडान लाग, भानो भूणे. असिकम् - डोउनी नीयेनो लाग. ॥५८॥ चिबुकम्-नीयसा होउनी नीथेन। लाग, डुडपथी. गल्लुःसमालीनी पासेनो भाग, शास. कपोल:-गासनी पासेनो लाग. गण्डः-उपोदानी भागजनी लाग, समां (गलः, कपोलः, गण्ड मात्र अर्थ पशु छे.) ॥ ८२ ॥ हनुः (पु. स्त्री. ) - डुडपथी, गासनी नीयेनो लाग. श्मश्रु (न.) कूर्चम् (पु. न.), आस्यलोम 'न' (न.) मासुरो [ व्यञ्जनम्, कोटः शे० १२२] मे ४ - भूछ, हाढी, दाढिका, दंष्ट्रिका [द्रादिका शि० ४६] मे २-दाढी दाढा, दंष्ट्रा, : : 213-816. fear:, car 1146311, zzani, Egani, Efati, १ सृक्कणी - वि. क. ।
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy