SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ 3 9 अलकस्तु कर्करालः, खञ्चरथूणकुन्तलः । 3 २ सतु- भाले भ्रमरकः, कुरुलो भ्रमरालकः || ५६९ ॥ धम्मिल्लः संयताः केशाः, केशवे कar | वेणिः प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे || ५७० ॥ १॥ 1 केशेषु वर्त्म सीमन्तः पलितं पाण्डुरः कचः । १५९ १ 1 चूडा केशी केशपाशी, शिखा शिखण्डिका समाः ॥ ५७१ ॥ १ सा बालानां काकपक्षः, शिखण्ड कशिखाण्डकौ । 3 ४ ५ तुण्डमास्यं मुखं वक्त्रं, लेपनं वदना ॥ ५७२ ॥ egc:, quigras: (gft:) A x-yanını aın, aišı वा. भ्रमरकः ( पु. न. ), कुरुलः, भ्रमरालकः से उ-सबाट ५२ना सटता वाण. ॥५६८ ॥ धम्मिल्लः [मौलिः, जूटकः शे० ११८ ] અખાડા, માતીની દામણી વગેરે ભૂષણા સહિત વાળેલા અખાડા कबरी ['बर्बरी शे० ११८] केशवेषः मे २ - देश रथना - गूंथेसा व्यवस्थित डेश, मळमोडी. वेणिः - वेणी, प्रवेणी -- प्रवेणिः मे २agl, auisıê qâàı Anàl. atqoa:, fatet: (gara: Ão ११८] मे २-निर्माण देश ॥७०॥ सीमन्तः - से थे। पलितम् (पु. न. ) - वृद्धावस्थामा देश घोणा थाय छे ते. चूडा, केशी, केशपाशी, शिखा, शिखाण्डका मे प-शिया, थाटली. ॥५७१ ॥ amyer:, faraueen:, farers: 2 3-kıqQzlui, meşi. तुण्डम्, आस्यम्, मुखम् (पु. न. ), वक्त्रम्, लपनम् वदनम्, आननम् [दन्तालयः, तेरम्, घनम्, 'चरम्, घनोत्तमम् ५शे० १२०] भे ७–भुम्. ॥५७२ ॥ भालम् ( पु. न. ), गोधिः (स्त्री), १ पर्परी - भानु० । २ वरम् - भान० ।
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy