SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ 23 १५२ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ गर्भस्तु गरभो भ्रूणो, दोहदलक्षणं च सः । गर्भाशयो जरायूल्बे, कललोल्बे पुनः समे ॥५४०।। दोहदं दौहृदं श्रद्धा, लालसा सूतिमासि तु ।। वैजननो विजननं, प्रसवो नन्दनः पुनः ॥५४१॥ उद्वहोऽङ्गात्मजः सूनुस्तनयो दारकः सुतः। पुत्रो दुहितरि स्त्रीत्वे, तोकापत्यप्रसूतयः ॥५४२॥ तुक् प्रजोभयोत्रीयो, भ्रातृव्यो भ्रातुरात्मजे । स्वस्रीयो भागिनेयश्च, जामेयः कुतपश्च सः ॥५४३॥ माशय, गमस्थान. कललम् (५. न. ) उल्बम् (५. न. ) मे २शु भने २६५२नु मिश्र, गम वेष्टन यम. ॥५४०॥ दोहदम् (५. न.), दौहृदम् , श्रद्धा, लालसा (५. स्त्री. ) ये ४-होड६. सूतिमासू-'सूतिमासः', वैजननः मे २-प्रसव भास, आमना छेद भास. विजननम् , प्रसवः ये २-प्रसव, म. नन्दनः ॥५४॥, उद्वहः, अङ्गजः, आत्मजः, सूनुः (पृ.), तनयः, दारकः, सुतः, पुत्र, [कुलधारकः ॥११४॥, दायादः, द्वितीयः से 3-२० ११४-११५] मेर-पुत्र. नन्दना, उद्वहा, अङ्गजा, आत्मजा, सूनुः (स्त्री.), तनया, दारिका, सुता, पुत्री, दुहिता 'तृ' [धीदा, समधुंका, देहसञ्चारिणी में 3-२० ११५] मे १०-पुत्री. तोकम्, अपत्यम्, प्रसूतिः (स्त्री.), ॥५४२॥ तुक , प्रजा, [सन्तानः, सन्ततिः शे० ११५] ये ५-संतति, छ।४२. भ्रात्रीयः, भ्रातृव्यः से २-भत्रीने. स्वस्त्रीयः भागिनेयः, जामेयः, कुतपः से ४-मा). ॥५४॥ नप्ता 'तृ' (पु.),
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy