SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ २ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १३५ कुसृत्या विभवाऽन्वेषी, पार्श्वकः सन्धिजीवकः । सत्कृत्याऽलङ्कृतां कन्या, यो ददाति स कूकुदः ॥४७५॥ चपलश्चिकुरो नीलीरागस्तु स्थिरसौहृदः । ततो हरिद्रारागोऽन्यः, सान्दस्निग्धस्तु मेदुरः ॥४७६॥ गेहेनर्दी गेहेशूरः, पिण्डीशरोऽस्तिमान् धनी'। स्वस्थानस्थः परद्वेषी, गोष्ठश्वोऽथापदि स्थितः ॥४७७॥ आपन्नोऽथापद् विपत्तिविपत् स्निग्धस्तु वत्सलः । उपाध्यभ्यागारिको तु, कुटुम्बव्यापृते नरि ॥४७८॥ એ ર-લાંચ લેનાર, સંધિવડે આજીવિકા ચલાવનાર, દલાલી કરનાર, कूकुदः [कूपदः, पारिमितः शे० १०७]-सार पूर्व २ २ पड़ेराती न्यानु हान ४२॥२. ॥ ४७५॥ चपलः, चिकुरः मे २-२५८ नीलोरागः, स्थिरसौहृदः, (स्थिरप्रेमा. 'अन्') मे २- स्नेही स्थिर रामवाणी. हरिद्राराग:-क्षारागवाणी. सान्द्रस्निग्धः, मेदुरः मे २-२मतिशय स्निग्ध, अतिशय स्नेहवाणी. ॥ ४७६ ॥ गेहेनर्दी 'इन्' (पु.), गेहेशूरः, पिण्डीशूरः ये 3-घरमा शू२१. अस्तिमान 'मत' (वि.), धनी 'इन्' (प.), मे २-धनवान. गोष्ठश्व:-पोताना સ્થાનમાં રહી બીજાને પ કરનાર, પડોશી વગેરેનું સારું ન દેખી श तेवो, मो . ॥ ४७७॥ आपन्नः- मापत्तिमा पडेसी, माइतथी धेशयेतो. आप, विपत्तिः, विपद् मे 3-(स्त्री.), मापत्ति, विपत्ति. स्निग्धः, वत्सलः थे २-स्नेडपाणी. उपाधिः (पु.), अभ्यागारिकः, कुटुम्बव्यापृतः ये 3-टु पोषण ४२वामा उधत. ॥४७॥
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy