SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ दक्षिणास्तु दक्षिण्यो, दक्षिणीयोऽथ दण्डितः । दोपितः साधितो ऽस्तु, प्रतीक्ष्यः पूजितेऽर्हितः ॥४४६ ॥ नमस्यितो नमसितोऽपचितावञ्चितोऽर्चितः । ४ पूजार्हणा सपर्यार्चा, उपहारबली समौ ॥४४७॥ । १ farar fire: स्थूलः, fial पीनश्च पीवरः । 5: चक्षुष्यः सुभगो द्वेष्योऽक्षिगतोऽथांसो बेली ||४४८ ॥ २ निर्दिग्धो मांसलश्चोपचितो ऽथ दुर्बलः कुशः । क्षामः क्षीणस्तनुच्छासस्त लिनाऽमसलवाः ॥ ४४९ ॥ १२७ ៩ " गृहयालुः (वि.) ग्रहीता 'तू' (पु.) मे २ - थड ४२ना२. पतयालुः (la.), nga: 24 R-sue Tifang: (l9.), zan: 21 2– रुचिवाणो, अन्तिवाणी ॥४४५॥ दक्षिणार्हः, दक्षिण्यः, दक्षिणीयः से 3slayin any afoza, arfaa:, arfaa: 3-2 €3121, 3 qle 24141 921 saidài. zed:, nåę: 54 2-You. पूजितः, अर्हितः ॥ ४४६ ॥ नमस्थितः, नमसितः, अपचितः, मचितः, अर्चितः [ अपचायितः शि० ३२] मे ७ - पूनये. पूजा, अर्हणा, सपर्या अर्चा, [ अपचितिः (स्त्री.) शे० १०५ ] थे ४-पून. उपहारः, बलिः (पु. स्त्री. ) मे २ - मसिहान, चूलनी l. 1880 11 faga:, fazz: 2 2-quela, yxıQài. स्थूलः, पीवा 'अन्' (पु.) पीनः, पीवरः मे ४ - स्थूल, लडु पक्षुष्यः सुभगः मे २ - मांगने गभे तेवो, ३पाणी. द्वेष्यः, अक्षिगतः मे २-द्वेषयोग्य असलः, बली 'इन्' (पु.) ॥ ४४८ ॥, fufiqa:, aina:, 3qfan: (azaıq ‘aa') 24-maq, ,
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy