SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ 1 चौर्य तु चौरिका स्तेयं, लों त्वपहृतं धनम् । यद्भविष्यो दैवपरोऽथालस्यः शीतकोऽलसः || ३८३ ॥ ૩ मन्दस्तुन्दपरिमृजोऽनुष्णौ दक्षस्तु पेशल: । पदूष्णोष्णकसूत्थानचतुरायाथ तत्परः ॥ ३८४ ॥ २ 8 ४ आसक्तः प्रवणः महः, प्रसितश्च परायणः । दातोदारः स्थूललक्षदानशौण्डौ बहुप्रदे ॥ ३८५ ॥ ।। ४ दानमुत्सर्जनं त्यागः, प्रदेशनविसर्जने । विहायितं वितरणं, स्पर्शनं प्रतिपादनम् ॥ ३८६ ॥ 1 १११ द्वैव (स्त्री. न.) स्तेयम् [ स्तैन्यम् शि० २६ ] मे 3 - थोरी लोप्पत्रम् मे थोरीनुं धन, यद्भविष्यः, दैवपरः ( दैववादी 'इन्', दैवप्रमाणकः ) मे २-भाग्य उपर आधार रामनार, वाही. आलस्यः, शीतकः, अलसः || ३८3 || मन्दः, तुन्दपरिमृजः, अनुष्णः मे ६-माणसु दक्षः, पेशलः, पटुः, उष्णः, उष्णकः, Frena:, JJt: 21 19-82, Bilkur. Fr: 11 368 || sem:, qqm:, 9z:, qfaa:, quam: 24 §-deur, zHlAka. Etat 'a' (५.), उदारः मे २-द्वार, हातार. स्थूललक्षः, दानशौण्डः, बहुप्रदः थे उ-धागु आपनार ॥ ३८५ ॥ दानम्, उत्सर्जनम्, त्यागः, प्रदेशनम्, विसर्जनम्, विहायितम्, वितरणम्, स्पर्शनम्, प्रतिपादनम् || ३८६ ॥ विश्राणनम्, निर्वापणम्- निर्वापणम्, अपव
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy