SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ 3 ४ १४ . अभिधानचिन्तामणौ देवकाण्डः २ अध्याहारस्तर्क उहोऽसूयाऽन्यगुणदूषणम् । मृति संस्था मृत्युकालौ, परलोकगमोऽत्ययः ॥३२३॥ पञ्चत्वं निधनं नाशो दीर्घनिद्रा निमीलनम् । दिष्टान्तोऽस्तं कालधर्मोऽवसानं सा तु सर्वगा ॥३२॥ मरको मारिस्त्रयस्त्रिंशदमी व्यभिचारिणः । स्युः कारणानि कार्याणि, सहचारीणि यानि च ॥३२५॥ रत्यादेः स्थायिनो लोके, तानि चेत् काव्यनाट्ययोः । विभावा अनुभावाश्च, व्यभिचारिण एव च ॥३२६॥ ऊहः-ऊहा ये ७-वियार. ३२ असूया-मीना गुम होषा२।५५. ३३ मृतिः (स्त्री.), संस्था, मृत्युः (५. स्त्री.). कालः, परलोकगमः, अत्ययः ॥ ३२3 ॥, पञ्चत्वम्, निधनम् (५. न.), नाशः, दीर्घमिद्रा, निमीलनम्, दिष्टान्तः, अस्तम्, कालधर्मः, अवसानम् ये १५-मृत्यु, ॥ २४ ॥ मरकः (पु. न.), मारिः (स्त्री.) से २-सर्व ४व्यापी भर, भ२४ी, भारी २0 3५२ मतावेश 'धृति' वगेरे 33 વ્યભિચારી ભાવે છે. લેકમાં પ્રત્યાદિ સ્થાયી ભાવનાં આલંબન સ્વભાવસ્વરૂપે કારણે જે સ્ત્રી આદિ, અને ઉદ્દીપન સ્વભાવરૂપ કારણ જે ઉદ્યાનાદિ તે કાવ્ય, નાટયશાસ્ત્રમાં વિભાવ કહેવાય અને તેનાં કાર્યો કટાક્ષાદિ તે અનુભાવ કહેવાય છે, તેમજ તેના પૃત્યાદિ સહચારી मावत व्यामन्याश साव हवाय छे.॥ ३२५-३२६॥ मा विभाव, અનુભાવ અને વ્યભિચારી ભાવોથી વ્યક્ત થયેલ રત્યાદિ સ્થાયી ભાવ તે શંગારાદિ રસ કહેવાય છે. અહીંથી આ કાંડની સમાપ્તિ સુધીના शही नाटने समता छ-पात्राणि (न. .) नाट्यमा २ अधिारी
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy