SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ देवकाण्डः २ शङ्काऽनिष्टोत्प्रेक्षणं स्यात्, चापलं त्वनस्थितिः । आलस्यं तन्द्रा कौसी, हर्षश्चित्तप्रसन्नता ॥३१५॥ डादः प्रमोदः प्रमदो, मुत्प्रीत्यामोदसम्मदाः । आनन्दानन्द) गर्वस्त्वहङ्कारोऽवलिप्तता ॥३१६॥ दर्पोऽभिमानो ममता मानश्चित्तोन्नतिः स्मयः । स मिथोऽहमहमिका या तु सम्भावनाऽऽत्मनि ॥३१७॥ दर्पात् साऽऽहोपुरुषिका, स्यादहम्पूर्विका पुनः । अहं पूर्वमहं पूर्वमित्युग्रत्वं तु चण्डता ॥३१८॥ न.), आकारगोपनम् [आकारगृहनम्, अवकटिका, 'अवकुटारिका ॥ ५० ॥ गृहजालिका मे ४-२०८०-८१] मे २- २ छुपाव ॥ १४ ॥ १३ शङ्का-मनिष्ट समाना. १४ चापलम्, अनवस्थितिः से २-ययण, मस्थि२. १५ आलस्यम्, तन्द्रा, कौसीद्यम् में 3-तन्द्रा, माणस. १६ हर्षः, चित्तप्रसन्नता ॥ १५॥ हादः, प्रमोदः, प्रमदः, मुत् 'द' (स्त्री.), श्रीतिः (स्त्री.). आमोदः, सम्मदः, आनन्दः, आनन्दथुः (पु.) से ११-मननी प्रसन्ता, मान, हष १७ गर्वः, अहङ्कारः, अवलिप्तता॥ १६॥, दपः, अभिमानः, ममता, मानः (५. न.), चित्तोन्नतिः (स्त्री.), स्मयः मे ८-मलिमान, आप अहमहमिका- युद्धाविमा ५२२५२ दुशस्तिमान छु. ईशस्तिभानछु तेवो गई. ॥ ३१७ ॥ आहोपुरुषिका-४ शतमान छु એવી પોતાનામાં સંભાવના કરવી, અરે હું જ પુરુષ છું તે ગર્વ. अहंपूर्विका अहमग्रिका [अहंप्रथमिका शि० २०] पडेटा पडे ... १ अवकुठारिका-भानु०
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy