SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ८६ अभिधानचिन्तामणौ देवकाण्डः २ नारदस्य तु महती, गणानां तु प्रभावती । विश्वावसोस्तु बृहती, तुम्बुरोस्तु कलावती ॥ २८९ ॥ २ 1 चण्डालानां तु कटोलवीणा चाण्डालिका च सा । कायः कोलम्बकस्तस्या, उपनाहो निबन्धनम् ॥ २९० ॥ दण्डः पुनः प्रवालः स्यात्, केकुभस्तु प्रसेवकः । 1 मूले शशलाका स्यात्, कलिका कूणिकापि च ॥ २९९ ॥ कालस्य क्रियया मानं, तोल : साम्यं पुनर्लयः । द्रुतं विलम्बितं मध्यमोधस्तत्त्वं घनं क्रमात् ॥ २९२ ॥ मे प-वीणा, सारंगी. परिवादिनी - सात तारवाणी वीणा, सतार. अनालम्बी- शिवनी वीला. कच्छपी - सरस्वतीनी वील ॥ २८८ ॥ महती - नारनी वीणा. प्रभावती थे गलोनी वीणा बृहती - विश्वावसुनी वी. कलावती मे तुम्णरुनी वील ॥ २८८ ॥ कटोलवीणा चण्डालिका [ वल्लकी, काण्डवीणा, कुवीणा, डक्कारी, किंनरी ॥ ८३ ॥, सारिका, खुडणी मे ७-शे० ८३-८४] मे २-यांडा सनी वीथा. कोलम्बकः- तार रहित वीला उपनाहः, निबन्धनम् मे २ वीलाना तारनु बंधन. ॥ २८० ॥ प्रवाल:- वीजानेा वयो ६७. ककुभः, प्रसेवकः भे- वीजानो नीयेनो भाग, ने याभडाथी भलु होय छेते. वीयानी नीथेनु अष्ठयात्र वंशशलाका, कलिका, कूणिका मे 3 - वीणानी वरये रहेली वांसनी सनी ॥ २८१ ॥ तालः ये तास, अस भने डियानुं परिभाष, व्यवाय, निष्टुभाशाहि डियावडे असनु भान लयः - गीत, नृत्य, वाद्य, अामने डियानु साभ्यषालु ताझनी विश्रान्ति ओघः - व्रतम् मे शीघ्र गतिवाणु नृत्याहि तस्वम् - विलम्बितम् मे भगतिवाणु नृत्य घनम् ,
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy