SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ देवकाण्डः २ बुद्धस्तु सुगतो धर्मधातुस्त्रिकालविज्जिनः । बोधिसत्त्वो महाबोधिरार्यः शास्ता तथागतः || २३२ ॥ १० १४ ७२ ११ १२ १३ पञ्चवज्ञानः षडभिज्ञो दशार्हो दशभूमिगः । चतुस्त्रिंशज्जातकज्ञो, दशपारमिताधरः ॥ २३३ ॥ द्वादशाक्षो देश स्त्रियः श्रीधनाऽद्वय । १८ २२ ૨૩ २४ २५ समन्तभद्रः सगुप्तो, दयाकूचों विनायकः ॥ २३४ ॥ २६ ૨૭ ૨૮ मार- लोक- ख- जिद् धर्मराजो विज्ञानमातृकः । ३२ महामैत्रो मुनीन्द्रव, बुद्धाः स्युः सप्त ते त्वमी || २३५ ।। नीहः, अहिभुक् 'ज' मे ८-२० ७८-८० ] मे १७ - गरुड पक्षी ॥ २३१ ॥ बुद्धः, सुगतः, धर्मधातुः ( ५ ). त्रिकालविद् ( 3. ), जिनः, बोधसत्त्वः, महाबोधिः, (५) आर्यः, शास्ता 'तृ', तथागतः ॥ २३२ ॥, पञ्चज्ञान, षडभिज्ञः, दशार्हः, दशभूमिगः, चतुस्त्रिराज्जातकज्ञः, दशपारमिताधरः ॥ २३३ ॥ द्वादशाक्षः, दशबलः, त्रिकायः, श्रीधनः, अद्वयः समन्तभद्रः, संगुप्तः, दयाकूचः, विनायकः ॥ २३४ ॥ मारजित् (पु.), लोकजित् (पु.), खजित् (पु.) धर्मराजः, विज्ञानमातृकः, महामैत्रः, मुनीन्द्र:, [ भगवान् 'वत्', योगी 'इन्', 'बुधः, विज्ञानदेशनः, महासत्त्वः, लोकनाथः, बोधिः, अर्हन् 'तू' सुनिश्चितः ॥ ८५ ॥ गुणाब्धिः, विगतद्वन्द्वः मे ११ - शे० ८१-८२.; सिद्धार्थः शि० १६ ] मे ३२-युद्ध, सुगत. युद्ध सात छे ते या प्रमाणे ॥ २३५ ॥ विपश्यी 'इन्' शिखी 'इन्' (पु.), विश्वभूः (पु.), क्रकुच्छन्दः, काञ्चनः, काश्यपः खेभ छ १ बौद्धः भानु० ।
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy