SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १८. १८ ___ अभिधानचिन्तामणौ देवकाण्डः २ मणिः स्यमन्तको हस्ते, भुजमध्ये तु कौस्तुभः । वसुदेवो भूकश्यपो, दिन्दुरानकदुन्दुभिः ॥ २२३ ॥ रामो हली मुसलिसात्वतकामपालाः, सङ्कर्षणः प्रियमधुर्वलरोहिणेयौ । रुक्मिप्रलम्बयमुनाभिदनन्तताल-लक्ष्मैककुण्डलसितासित-रेवतीशाः॥ बलदेवो बलभद्रो, नीलवस्रोऽच्युताग्रजः । मुसलं त्वस्य सोनन्द, हलं संवर्तकाद्दयम् ॥ २२५ ॥ कालनेमिहरः, हयग्रीवरिपुः, शकटारिः, अरिष्टहा 'अन्,' कैटभारिः, कंसजित्, केशिहा 'अन्', मुरारिः, साल्वारिः, मैन्दमर्दनः, द्विविदारिः, राहुमूर्धहरः, हिरण्यकशिपुदारणः, बाणजित्, कालियदमनः, नरकारिः, बलिबन्धनः, शिशुपालनिषूदनः मे २3विपशुना नाम) वैनतेयः से विनुवाइन. ( विना पाउन उपस्थी वैनतेयवाहनः, गरुडगामी 'इन्' से २-विपशु ॥२२१॥ पाञ्चजन्यः २-विजुने। श श्रीवत्सः से विशुनु यिन, सांछन पाटानु अनेदा श्रीवत्स वक्षस्थलमा डाय छ, नन्दकः -विपशुनी तवार कौमोदकी [ कोपोदकी शि० १५ ] 22-विपशुनी गहा. शाङ्गम् ये विशुनु धनुष्य. सुदर्शन (पु. न. ) - विनु 23 ॥२२२॥ स्यमन्तकः ये विपना थनो माय. कौस्तुभः -१६स्थदानेभा. वसुदेवः, भूकश्यपः, दिन्दुः ( ५.), आनकदुन्दुभिः (पु.) ये ४-विपशुना पिता, सुढेष. ॥ २२३ ॥ रामः, हली ‘इन्', मुसली 'इन्', सात्वतः, कामपालः, सङ्कर्षणः, प्रियमधुः, बलः, रोहिणेयः, रुक्मिभिद्, प्रलम्बभिद् , यमुनाभिद्, (रुक्मिदारणः, प्रलम्बनः, कालिन्दीकर्षणः ), अनन्तः, ताललक्ष्मा 'अन्', एककुण्डलः, सितासितः, रेवतीशः ॥ २२४ ॥, बलदेवः, बलभद्रः, नीलवस्त्रः, अच्युताग्रजः, [ भद्राङ्गः, फालः, गुप्तचरः,
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy