________________
23
२६
२७ ।
30
3१.
अभिधानचिन्तामणौ देवकाण्डः २ दुर्गा चण्डी सिंहयाना मृडानीकात्यायन्यौ दक्षजाऽऽर्या कुमारी ॥२०॥ सती शिवा महादेवी, शर्वाणी सर्वमङ्गला । भवानी कृष्ण-मैनाकस्वसा मेना-ऽद्रिजेश्वरा ॥२०॥ निशुम्भ-शुम्भ-महिषमथनी भूतनायिका ।
तस्याः सिंहो मनस्तालः, सख्यौ तु विजया जया ॥२०५॥ અગ્ર ભાગથી ચંદ્ર અને સૂર્યને પણ સ્પર્શ કરી શકે તેવી શક્તિ.
सधिमा वगेरे २४ सिद्धिमा छ. ॥२०२॥ गौरी, काली, पार्वती, मातृमाता 'तृ,' अपर्णा, रुद्राणी, अम्बिका, त्र्यम्बका, उमा, दुर्गा, चण्डी, सिंहयाना-सिंहवाहना, मृडानी, कात्यायनी, दक्षजा, आर्या, कुमारी॥२०॥, सती शिवा-शिवी, महादेवी, शर्वाणी, सर्वमङ्गला, भवानी, कृष्णस्वसा 'सृ', मैनाकस्वसा 'सृ' मेनाजा, अद्रिजा, ईश्वरा ॥२०४॥, निशुम्भमथनी, शुम्भमथनी, महिषमथनी, भूतनायिका, [गौतमी, कौशिकी, कृष्णा, तामसी, बाभ्रवी, जया, कालरात्रिः, महामाया, भ्रामरी, यादवी, वरा ॥४८॥ बर्हिध्वजा, शूलधरा, परमब्रह्मचारिणी, अमोघा, विन्ध्यनिलया, षष्ठी, कान्तारवासिनी ॥५०॥, जाङ्गुली, बदरीवासा, वरदा, कृष्णपिङ्गला, दृषद्वती, 'ईन्द्रभगिनी, प्रगल्भा, रेवती ॥५१॥, महाविद्या, सिनीवाली, रक्तदन्ती, एकपाटला, 'एकपर्णा, बहुभुजा, नन्दपुत्री, महाजया ॥५२॥, भद्रकाली, महाकाली, योगिनी, गणनायिका, हासा, भीमा, प्रकू ष्माण्डी, *गदिनी, वारुणी, हिमा ॥५३॥, अनन्ता, विजया, क्षेमा, मानस्तोका, कुहावती, चारणा, पितृगणा, स्कन्दमाता,
१ एकपाणी । २ वदिनी, गण्डिनी-भानु० ।